SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५० सूत्रकृतास्त्रे वैरं जन्मशतमय्यनुगच्छति, महाभयजनकमिति ज्ञात्वा हिंसात आरमानं निवर्त्तयेदिति भावः ॥ २१ ॥ मूलम् - मुसं न ब्रूया मुणि अत्तगामी, Acharya Shri Kailassagarsuri Gyanmandir निवाणमेयं कसिणं समाहिं । संयं न कुज्जा ने य कारवेजा, कैरंत मन्नपि य णाणुजाणे ॥ २२ ॥ छाया -- मृषा न ब्रूयान्मुनिराप्तगामी, निर्वाणमेतत्कृत्स्नं समाधिम् । स्वयं न कुर्यान्न च कारयेत् कुर्वन्तमन्यमपि च नानुजानीयात् ॥ २२ ॥ आशय यह है कि धर्मपरायण पुरुष पाप से निवृत्त हो । हिंसाजनित वैर सैकड़ो जन्मो तक चलता रहता है। वह महाभयजनक है। ऐसा जान कर अपनी आत्मा को हिंसा से निवृत्त करे ॥२१॥ 'मुसं न बूया' इत्यादि । शब्दार्थ - 'अत्तगामी मुणी मुसं न बूगा-आप्तगामी मुनिः मृषा न ब्रूयात्' सर्वज्ञोक्तमार्ग से चलनेवाला मुनि, झूठ न बोले । 'एयं निव्वाणं कसिणं समाहि- एतत् निर्वाणं कृत्स्नं समाधिम्' यह असत्य बोलने का त्याग, संपूर्ण भावसमाधि और मोक्ष कहा गया है 'सयं न कुज्जा न य कारवेज्जा - स्वयं कुर्यान्न च कारयेत्' साधु असत्य वचन तथा दूसरे व्रतों के अतिचारको स्वयं सेवन न करे और दूसरे से सेवन न करावे 'करंतमपि य णाणु जाणे कुर्वन्तमन्यमपि च नानुजानीयात्' तथा दोष सेवन करते हुए दूसरे को अच्छा न जाने ॥ २२ ॥ કહેવાના હેતુ એ છે કે—ધર્મ પરાયણ પુરૂષે પાપથી નિવૃત્ત થવું હિંસાથી થવાવાળુ' વેર સે ́કડા જન્મા સુધી ચાલુ રહે છે, તે ઘણુ જ ભયંકર છે, તેમ તે સમજીને પેાતાના આત્માને હિંસાથી નિવ્રુત્ત કરે ॥૨૧॥ 'मुसं न बूया' इत्यादि शब्दार्थ - - ' अत्तगामी मुणी मुसं न ब्रूया आप्तगामी मुनिः मृषां न ब्रूयात्' सर्वझोत भार्गथी यासवावाजा भुनियो जुहू मोसवु नही' 'एय' निव्वाणं कसिणं समाहि-एतन्निर्वाणं कृत्स्नं समाधिम्' या असत्य मासवानी त्याग संपूर्ण भावसमसिने भे च स छे. 'सयं' न कुज्जा न य कारवेज्जा-स्वयं न कुर्यान्न च कारयेत्' साधु असत्य वयन तथा जील व्रताना अतियारतु स्वयं सेवन न करे अने श्रीजये। पसे तेनु' सेवन न उरावे. 'कर'तमन्नपि य णाणुजाणे - कुर्वन्तमन्यमपि च नानुजानीयात्' तथा दोषानु सेवन करता मेवा भीलने सारो न माने |२२| For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy