SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्थबोधनो टीका प्र. थु. अ. १० समाधिस्वरूपनिरूपणम् १२५ एवेति भावः । इत्यादिकमेकत्वभावनां भावयेत् । 'न मुसंति' न मृपा इति 'पास' पश्य, एकस्वभावनया भावितस्यासङ्गताऽवश्यं भाविनी, नात्राऽलीक. त्वमिति पश्य अवलोकय । 'एस' एप:- एकस्वभावनाऽभिप्रायः प्रमोक्षः 'असे' अमृषा सत्यः । तथा - ' वरेत्रि' वरोऽपि श्रे ठोऽपि अयमेव भावसमाधिः 'तस्सी' तपस्वी तपोनिष्ठपदेहः 'अकोहणे' अक्रोधनः- उपलक्षणं चैवत्मानमाया लोभानाम्, तेन निर्मानो निर्मायो निर्लोभथ । तथा-'सच्चरते' सत्यरतश्च एष, एव- अमृषा सत्यः सर्वप्रधानश्च वर्त्तते इति । साधुः सदा - एकत्वभावनां भावयेत् एकस्वभावनया तस्याऽङ्गता भवति । एकत्वभावनयैव सर्वोत्कृष्टो मोक्षः । अतो योऽनया भावनया युक्तः क्रोधादिकं न करोति तथा सत्यं भाषते, तप वाssवरति स एव सर्वश्रेष्ठ इति भावः ||२२|| स्वर्ण, यहां तक कि यह शरीर भी कर्म से प्राप्त हुआ है। यह सब बाह्य हैं । मेरे स्वरूप नहीं हैं। मैं इन सब से भिन्न (अलग) अकेला ही हूं।' इस प्रकार की एकत्व भावना करे। जो एकत्व भावना से युक्त होता है, उसमें अवश्य ही असंगता (निर्ममत्व भावना) उत्पन्न हो जाती है, यह कथन असत्य नहीं है, इसे देखो। यह एकत्व भावना ही मोक्ष है, यही सत्य है और यही श्रेष्ठ भावसमाधि है । और जो अक्रोध और उपलक्षण से निरभिमान, निष्कपट एवं निर्दोस होता है तथा सत्य में रत रहता है, वही सर्वप्रधान पुरुष होता है । एकस्वभावना से ही सर्वोत्कृष्ट मोक्ष प्राप्त होता है जो इस भावना से भावित होकर क्रोधादि नहीं करता और सत्य में तत्पर होता है तथा तपस्या करता है, वही पुरुष सर्वश्रेष्ठ है ॥ १२ ॥ બધા બા-ખડારના છે. મારા નિજ સ્વરૂપ નથી. હું આ બધાથી જુદો અને એકલે જ છું. આવા પ્રકારની એકલ! પણાની ભાવના કરવી. જે એકલા પણુની ભાવના વાળા હાય છે, તેમાં અસંગ પણું-(નિ་મહ્ત્વ ભાવના) અવશ્ય જ ઉત્પન્ન થઇ જાય છે, આ કથન સત્ય નથી જ તેને જુએ. આ એકત્વ ભાવના જ મેક્ષ છે. એજ સત્ય છે, અને એજ ઉત્તમ ભાવસમાધિ છે. અને જે અક્રોધ અને ઉપલક્ષશુથી નિરભિમાની, નિષ્કપટી અને નિર્લોભી હાય છે. તથા સત્યમાં રત રહે છે. એજ સર્વ પ્રધાન પુરૂષ છે. એકત્વની ભાવનાથી જ સર્વોત્કૃષ્ટ મેાક્ષ પ્રાપ્ત થાય છે. આ ભાવનાથી ભાવિત થઈને જે ક્રોધ વગેરે કરતા નથી, અને સત્યમાં તત્પર રહે છે, તથા તપસ્યા કરે છે, એ પુરૂષ જ સર્વશ્રેષ્ઠ છે. ૧૨ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy