SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ सूत्रकृताङ्गसूत्रे योऽक्रोधनः-क्रोधमानमायालोभरहितः सत्यरतः तपस्वी तपोनिष्ठ एष एव प्रमोक्षोऽमृपा सत्यो वरः प्रधानश्चेति ॥१२॥ ___ टीका-किं च-मोक्षमपेक्षमाणः साधुः ‘एगत्तमेय' एकत्वमेतद् असहायलम् 'अभिपत्यएज्जा' अभिप्रार्थयेत् । अयं भावः-अहमेक एव नास्ति कश्चिदन्यः सहायकोऽस्मिन् संसारे जन्मजरामरणसङ्कुले भयत्राता, इत्येवं रूपेणाऽध्यवसायी भवेत् । उक्तश्च 'एगो मे सासओ अप्पा, णापदंसणसंजुभो । सेसा मे बाहिरा भावा, सव्वे संजोगळखणा' ॥१॥ छाया-एको मे शाश्वत आत्मा, ज्ञानदर्शनसंयुनः । शेषा मे बाह्याभावाः, स संयोगलक्षणा इति ॥१॥ ज्ञानदर्शनसंयुक्त एक एवं ममात्मा शाश्वतोऽव्ययो नित्यः तदन्ये सर्वेऽपि कलत्रपुत्रादिधनधान्य हिरण्यसुवर्णादिका भावाः कर्मद्वारा प्राप्ता अनित्या क्रोध मान माया लोभ से रहित, सत्य में तत्पर और तप में निष्ठ है, घही सब से प्रधान है ॥२२॥ ___टीकार्थ--मोक्षाभिलाषी साधु एकत्व भावना भावे अर्थात् ऐसा चिन्तन करे कि मैं एकाकी (अकेला) हूँ। दूसरा कोई भी मेरा सहायक नहीं है। जन्म जरा और मरण से व्याप्त इस संसार में कोई भी भय से त्राण (रक्षक) करने वाला नहीं है। कहा भी है. एगो मे सासओ अप्पा' इत्यादि। 'ज्ञान और दर्शन से सम्पन्न एक मेरा आत्मा ही शाश्वत है। आत्मा के अतिरिक्त सभी पदार्थ कलत्र, पुत्र, धन, धान्य, हिरण्य, ક્રોધ, માન માયા, અને લેભથી રહિત થઈને સત્યમાં તત્પર અને તપમાં નિષ્ઠા યુક્ત હોય છે તે જ સૌથી પ્રધાન કહેવાય છે. ૧રા ટીકાર્થ–મેની ઈરછા વાળા સાધુએ એકલાપણાની ભાવનાને સ્વીકાર કર અર્થાત્ એ જ વિચાર કરે કે હું એકાકી અર્થાત એક છું. બીજે કોઈ પણ મારે સહાયક નથી. જન્મ, જરા (વૃદ્ધાવસ્થા) અને મરણથી વ્યાપ્ત એવા આ સંસારમાં કઈ પણ ભયથી રક્ષણ કરવાવાળું નથી. કહ્યું ५९ छ ?--'एगो मे सासओ अप्पा' त्या જ્ઞાન અને દર્શનથી યુક્ત એક મારો આત્મા જ શાશ્વત છે. આત્મા शिवाय सघ पार्था 21 श्री, पुत्र, धन, धान्य (अना) २५य, સ્વર્ણ (ચાંદી, છેવટે પિતાનું શરીર પણ કર્મથી જ પ્રાપ્ત થયેલ છે. આ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy