SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ सूत्रकृताङ्गसूत्र मूलम्-इत्थीसु य आरयमेहुणाओ, परिग्गरं चैव अकुब्वमाणे । उच्चावएसु विसएसु ताई, निस्संसयं भिक्खू समाहिपत्ते ॥१३॥ छाया-स्त्रीषु चारतो मैथुनाव परिग्रहं चैवाऽकुर्वाणः। ___ उच्चावचेषु विषयेषु त्रायी, नि:संशयं भिक्षुः समाधिमाप्तः ॥१३॥ अन्वयार्थः---(इत्थीसु) त्रिविधास्वपि स्त्रीषु विपयभूतासु यद् मैथुनमब्रह्म तस्मात् आरय' अरतो निवृत्तः (व परिग्गई अकुच्चमाणे) च-पुनः परिग्रहं धनादिद्विपदादि संग्रहरूपम् अकुर्वाणः (उच्चावएसु विसएसु ताई) उच्चावचेषु-नानाप्रकारेषु विपयेषु शब्दादिषु अरक्तद्विष्टः-रागद्वेषरहितस्तथा त्रायी स्वस्य परस्य च 'इथिसु या' इत्यादि। शब्दार्थ-'इत्थीसु-स्त्रीषु' जो पुरुष स्त्रियों के साथ 'आरयमेहुणाओ -अरतो मैथुनात्' मैथुन से निवृत्त होता है 'च परिग्गहं अकुबमाणे-च परिग्रह अकुर्वाणः' तथा परिग्र नहीं करता है 'उच्चावएसु विसएसु ताई-उच्चावचेषु विषयेषु बायी' एवं अनेक प्रकारके विषयों में रागद्वेषसे रहित होकर जीवों की रक्षा करता है ऐसा 'निस्ससयं भिवखू समा. हिपत्ते-निः संशधं भिक्षुः समाधिप्राप्तः' वह साधु निःसंदेह समा. धिको प्राप्त होता है ॥१३॥ ___ अन्वयार्थ-जो तीनों प्रकार के मैथुन से विरत होता है जो परिग्रह नहीं करता, जो मनोज्ञ एवं अमनोज्ञ विषयों में राग-द्वेष से युक्त नहीं 'इत्थिप्नु या' या शा-'इत्थिसु-स्त्रीपुरे पु३५ श्रियानी साथे 'आरयमेहुणाओ-आरतोमैथुनात्' भैथु थी वृत्त मन छ ‘च परिग्गह अकुबमाणे-च परिग्रह अकुर्वाणः' तथा परिव ४२ थी 'उच्चावएसु विसएसु ताई उच्चावचेपु विषयेषु त्रायी'. તથા અનેક પ્રકારના વિષયમાં રાગદ્વેષથી રહિત થઈને એની રક્ષા કરે છે. मेवे। 'निस्संसयं भिक्खू समाहिपत्ते-निःसंशयं भिक्षुः समाधिप्राप्तः' ते साधु मटेड વિના જ સમાવિને પ્રાપ્ત કરે છે. ૧૩ અન્વયાર્થ–જેઓ ત્રણ પ્રકારના મિથુનથી વિરત હોય છે, જેઓ પરિગ્રહ કરતા નથી, જેઓ મને અને અમને જ્ઞ વિષમાં રાગદ્વેષ વાળા હતા For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy