SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain ArachanaKendra woinw.kohatirth.org सैन्याधिभूरभिषिषणयिषुस्त्वदीयः, किं किं करोति विजयी नृपते! हठेन ? । कीदृक् च मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुंसः?॥ १०६ ॥ अव०-"मदनमञ्जरीगृह्यते” द्विर्गतः। मम न नमतीति मदनमः यो मत्प्रणामं न करोति तं, जरीगृह्यते अत्यर्थं गृह्णाति । गृहाः कलत्राणि तासां (तेषां) हितो गृह्यः तस्य संबोधनं हे गृह्य पत्नीहित ते तव मदनस्य मन्मथस्य मञ्जरीव मदनमञ्जरी तद्वदाभासत इत्यर्थः ॥ १०६ ॥ कीदृक्षाकिं कुरुते, रतिसमये कुत्र गोत्रभिदि भामा? कस्मैचन रोचन्ते,रामायौवनमदोद्दामाः११०७ ___ अव०-"भवदरतीरमतये" पूर्वोक्ता जातिः भवन्ती अरतिर्यस्याः सा भवदरती सती, रमते, ए विष्णौ । भवाहरो भवदरः तस्य तीरं मोक्षस्तत्र मतिर्यस्य स तथा तस्मै मोक्षार्थिने इत्यर्थः ॥१०॥ सिन्धुः काचिद्वदति विदधे किं त्वया कर्म जन्तो?, यज्वा कस्मिन सजति?हरिणाः कोल्लसत्युदिजन्ति? ब्रूते वज्रं पदमुपमितौ किं रविः पृच्छतीदं?, देहिन् ! बाधाभरविधुरितः कुत्र त्वं किं करोषि ?॥१०॥ अव०-"रेमेसदपवाभदेवे" मञ्जरीसनाथजातिः । हे रेवे नर्मदे । मेवे बद्धवान् । सवे यज्ञे । दवे दावानले । हे द |पवे । वाशब्दो विकल्पार्थोपमयोरितिवचनात् । हे अवे आदित्य, 'अवयः शैलमेषार्का' इतिवचनात् । भवे संसारे । देवे शुचं करोमि, 'देवृड्' देवने इतिवचनात् ॥ १०८॥ CCCCESCAREE स ॐॐॐ For Private And Persons Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy