________________
Acharya sama
graneparmanar
जिनवल्लभ
सन्तो कम्मि परम्मुहा ? घरमुहे सोहा कहिं कीरए ?,रूढे कम्मिरसंति दुट्टकरहा ? कम्मि बहत्तं ठियं । प्रश्नशतम् ॥२१॥
दिटे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुअं, के मुंचंति धणुद्धर त्ति भणिरं मजायमामंतसु ॥१०९॥3 | अव०-रेमेसदपवाभदेवे" विपरीतमञ्जरीसनाथजातिः । वेरे वैरे । देरे द्वारे । भरे भारे । वारे सङ्घाते । परे ६ वैरिणि दृष्टे सति दरे भये उल्लसति । शरे शरान्मुञ्चति । हे मेरे मर्यादे ॥ १०९॥ मिथ्याज्ञानग्रहयस्तैः, किं चक्रे व किलाङ्गिभिः काभीष्टे का भवेत्कीह-गिति जैन ! वद क्षितेः॥११०॥
त्रिभिः कुलकम् ॥ ___ अव०-"रेमेसदपवाभदेवे" गतागतः । रेमे रमितं । पुनातीति पवा पवित्रा, न पवाऽपवाऽपवित्रा, सा चासावाभा च अपवाभा, सती विद्यमाना अपवाभा यस्य स तथा, स चासो देवश्च स तथा । वेदेऽभीष्टे भवापत्संसारापत् | असमाऽनन्यतुल्या, हे इरे भूमे, 'इरा भूवाक्सुराः स्युरितिवचनात् ॥ ११॥ भाद्रपदवारिवद्धं, सितशकुनि विराजितं वियदीक्ष्य। कं प्रश्नं सहशोत्तर-मकष्टमाचष्ट विस्पष्टम् ॥११॥ __अव०-"नभस्यकनद्धबलाका" । नभसि आकाशे अकनत् शुशुभे धवला का? । नभस्यं भाद्रसंबन्धि तच्च तत् के ॥२१॥ लाच पानीयं च, तेन नद्धो बद्धः तस्य संबोधनं हे नभस्यकनद्ध । बलाका ॥ १११॥
भूरभिदधाति शरदिन्दुदीधितिः केह भाति पुष्पभिदा प्रथमप्रावृषि वर्षतिजलदे कः कुत्रसंभवति ? ११२|
5
For
And
Use Only