SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३ शृङ्गारार्णवचन्द्रिका प्रतिवस्तूपमा ९५४-५५, बुद्धिमहत्त्वोदात्तालंकारः ९२८४,९२८५-२८६ ९.१९३-१९४ प्रतिषेधोपमा ९०४३-४४ भग्नप्रक्रमम् १०८९ प्रतीयमानसादृश्यभेदमात्रव्यति- भयानकरसः ३.९४ रेकालंकारः ९.१४२-१४३ भयानकाख्यरसवदलंकारः प्रतीयमाना (उत्प्रेक्षा) ९.१२१ ९२१७-२१८ प्रभुत्वाक्षेपालंकारः ९.१५९-१६० । भारती ७.६ प्रवासः ४.१०६ भावः ४.११८ प्रशस्तनिदर्शनालंकारः ९.२६२ भावाः ३.१२ भावाभासः १०.१८४ भाविसाध्यगोचरानुमानालंकारः प्रशंसोपमा ९४०-४१ ९.२७९-२८० प्रश्नोत्तरालंकारः ९.३०१ भ्रान्तिमदलंकारः ९.२८९-२९० प्रसन्नता ५.१८ प्रसिद्धिविरुद्धः (अर्थ:) १० १२३ भ्रान्तिमान् ९२८८ भिन्नपदश्लिष्टम् ९.२५२-२५३ प्रसिद्धिहतम् १०५९ भिन्नाभिन्नविशेषणसमासोक्तिः प्राप्यविषयकारक हेत्वलंकारः ९१८४-१८५ ९९६-९७ भूषणार्थी २७ प्रेयोऽलंकारः ९.२०१, मध्यमः (हास्यरसः) ३.६९ ९.२०२-२०३ मध्यमा आरभटी ७.१५ प्रोषितभर्तृका ४९७ मध्यमा कैशिकी ७१४ बहूपमा ९४९-५० मध्या (नायिका) ४.६३ बिब्वोकः ४.१५५ मध्या अधीरा ४७० बीभत्सरसः ३.९९ मध्या धीरा ४.६८ बीभत्साख्यरसवदलंकारः मनःसक्तिः (अवस्था) ३.४६ ९२१४-२१५ मरणम् (अवस्था) ३.६२ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy