SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Appendix-E मन्दिः ३.१२३ पञ्चपरमेष्ठिन: ३.११० नागरिकः ४.३२ पतत्प्रकर्षम् १०९५ नायकः ४५ पददोषाः १०४ नायिका ४४४ पदावृत्तिः ९८८-८९ नालिकेरपाकः ८७ परकीया (नायिका) ४५२-४५४ निदर्शनम् ९.२६१ परब्रह्म (अधिदेवता) ३.१२५ निन्दापरतुल्ययोगिता९२३७-२३८ परवशाक्षेपालंकारः ९.१६४-१६५ निन्दास्तुतिः ९.१८६,९.१८७- परिकरः ९२९६,९२९७-२९८ १८८ परिसंख्या ९२९८,९२९९-३००, निन्दोपमा ९:३९-४० ९.३००-३०१ नियमनिषेधश्लेषः ९२५८-२५९ परिवृत्तिः ९२४५ नियमोपमा ९-२९-३० पर्यायोक्तम् ९.२३८,९२३९-२४० नियामकाः २२९ पाकः ८५ निरर्थकम् १०८ पाञ्चाली रीतिः ६.११ निर्णयोपमा ९.३६-३७, पीठमर्दः ४.३१ ९२९३-२९४ पुनरुक्तः (अर्थः) १०.११७ निवर्त्यकारकविषयहेत्वलंकारः पूर्वानुरागः ४.१०५ ९.९३-९४ प्रकरणम् (नियामकः) २.३६ निश्चय (नयः) ३.११० प्रगल्भता ४.६५.४.१३३ निश्चयातिशयोक्तिः ९.१७८-१७९ प्रगल्भा अधीरा ४७७ निश्चयान्तः ९२९३-२९४ प्रगल्भा धोरा ४७४ नोलजीमूतसंनिभः ३.१९३ प्रतिकूलग्रहः (रसदोषः) नेतृगुणाः ४.४ १०१९२-१९३ नेयार्थम् १०२१ प्रतिकूलवर्णम् १०.६९ न्यूनपदम् १०५५ प्रतिनायकाः ४.३३ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy