SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-१ , १२७ कोमुदं बधयत्यत्र २-१६ गुणानां कर्मणां यत्र ९-२४० कौमुदं वधयत्यत्र २-२५ गुण्यभावे गुणो नास्ति ४-१ क्रमागतामिमां भूमि १-१८ गुरुमा लघुना ताभ्यां १-५१ क्रमेण वाच्यो यावर्थी १०-१११ गुर्वालोकनपात्रचार्वमलं १०-६८ क्रियाविशेषैरधिक ४-१३९ गोरवणेन वाभाति ३-१२१ क्रोडयत्यङ्गनालोका ९-९० ग्रामं भवति चैत्रोऽसौ १०-६ क्रोधास्यस्थायिभावोऽयं ३-८० पटते ढोकते प्साति १०-१४४ क्षणालिङ्गनविघ्नाय ९-१६४ घण्टाटङ्कारभोकृद्रण ७-११ क्षमासामर्थ्य गाम्भोर्य घोरश्रीयुद्धरङ्गे समर ३-८५ क्षस्तु सर्वसमृद्ध उय १-४५ कोरनिकरो दृष्ट्वा ९-३४ क्षीरवाराशिना तुल्या ९-४१ चकोरी सदृशो दृष्टि ४-१२४ क्षीरान्धिना समानापि ९-३९ चक्रवाकरतिक्रोडा ३-२८ क्षीरान्धिरमृतस्थान ९-४० बक्षुर्विकासो देहस्य ३-६७ क्षीराधिशरदिन्द्वादि. ९-४७ चटकारोहणं स्त्रोणां १०-१४९ क्षीराधिशारदाभ्रादि चतुर्मात्रा गणा: पञ्च १-५५ खण्डितायां नायिकायां ४-१०८ चतुविधानामर्थानां ८-५. गगने राजते राजा २-४० चत्वारो नायका एते ४-१५ गङ्गातुङ्गतरङ्ग ६-१४ चन्द्रं दृष्ट्वा सरोज गद्यकाव्यं तु वाक्यानां १-३० चद्रं राहुन बाधेत १०-१६५ गम्भीरामलसूक्तिरत्न ९-६ चन्द्राकारसमा कोतिः १०-७६ गर्वगौरवमालम्ब्य ४-१५५ चन्द्रातपं पिबति चुम्बति ३-५९ गर्वहर्षमहाक्रोध ३-९० चन्द्रोऽयं ज्योत्स्नया लोक १०-१२८ गर्वारूढविपक्षदा १०-१९६ परन्ति मदनोद्याने ९-१०० गवर्णफलं प्रोक्तं १-६२ चापल्परहिता चित्त ४-१३७ गुणरीतिवृत्तिशय्या ५-१ चित्तवृत्तिविशेषोऽयं ४-११८ गुणवर्मादिकर्नाट १-७ चित्तशृङ्गारभूतोऽयं ४-१२१ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy