SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ शृङ्गारार्णवचन्द्रिका कादम्भेशेन रायेण ९-१०८ काव्येषु ते विभावाद्याः ३-१० कादम्बेश्वर कीतिस्ते ९-२९ कासारे जललीलया ४-८३ कादम्बेश्वररायबङ्ग ८-३ किं किं कराब्जनिपतन् . ९-२९२. कादम्बेश्वररायश्चित्तो ४-४९ किमास्यं शारदं चन्द्र ९-१७७ कान्ताकटाक्षवज्रास्य १०-१२४ किमियं चन्द्रिकाहोस्वित् ९-१७० कान्ताकामुकयोरत्र ३-३४ ।। कीदृश्यलंकृती रीतिः १-२१ कान्ताकामुकयोः मुक्ति ३-३७ कीर्तिचन्द्रातपे शैत्यं ९-१५४ कान्ताताटङ्कचक्रं विरचित ९-६६ ।। कीतिज्योत्स्नापि तापाय ९-१३६ कान्तानोरेजबाणेन १०-१३६ कीर्तिप्रतापो रायेण ९-१२८ कान्ता भगवती या १०-१२० कीर्तिस्तेऽप्यतिलकते ७-१२ कान्तायाः कामुकस्यापि ३-४२ कोतिस्ते विमला सदा १०-१९७ कान्तास्यं वरमीक्षते ९-११७ किसलययुतकर्णा ४-१४४ कान्तास्यचुम्बने सक्तो ९-१३१ कुतो ललाटे तिलकं ९-१५२ कान्तेन नारीसमाना विदग्धा , कृप्यति रमणो नारी १०-५४ १०-४७ कुवलयकर सारं ९-२९७ कामाग्निप्रशमार्थमालि ३-५५ कुसूमानां मनोजस्य , १०-१७१ कामिनीवदनं पद्म १०-१९ कृतापराधं सुरते कामिन्याः पदपङ्कजेद्ध ९-६८ कृताश्रूणा शङ्कादीनां ४-१४७ कारकजापको हेतू ९-९२ कृत्वा तृप्तं जगत्सर्व ९-२११ कारुण्योपेतचित्तः कृत्वापि दानं जगतो ९-१७१ कार्यकारणयोर्यत्र ९-२४३ केलीसदनं याते नाये १०-९० कार्यमार भमःणेन ९-२४८ कोकिला रणनं कृत्वा . ९-९९ काले कलो स्वहितमङ्गल ९-१९३ । कोटीरराजितो हार ९-२२ काव्यशोभाकरः काव्य ९-३ कोपं निवारयितुमिष्ट ९-२४९ काव्यस्य लक्षणं किं वा १-२० कोपान्नायिकया निजेश ४-७८ काव्याङ्गभूतो शब्दार्थों ९-२ कोपालिङ्गितलोलकेन ४-७५ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy