SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -X. 158 ] १०. दोषगुणनिर्णयः . अत्र जुगुप्साकरमश्लीलमपि वैराग्यवचने न दूषणम् । सवज्रं काञ्चनमयं शिवागारं सराजकम् । मन्दिरं नृप्रतद्वैरिवर्गयोः सममोडितम् ॥१५१॥ अत्र संदिग्धमपि न दूषणं द्वयर्थबन्धत्वात् । । शल्यत्रयं च संज्ञां च दण्डत्रयमनीडितम् । परित्यज्य मुनीशोऽयं सन्मार्गे राजते भृशम् ॥१५२॥ अत्र शल्यादि पदमप्रतीतमपि प्रवचनप्रसंगे न दुष्टम् । आलिङ्ग्यमाना रमणी निजेशेन मुदं गता। अहं शृङ्गारवाराशावित्युक्त्वा विरराम सा ॥१५३॥ अत्र मज्जामीति पदेन न्यूनमपि परवशत्वे दूषणं न । तत्त्वं जिनमुनीशोऽयं न जानाति न किं तु वै । जानातीत्येव तथाप्येतन्न गृह णाति न मुञ्चति ॥१५४॥. अत्र जानातीत्यधिकमपि पदमन्ययोगव्यावृत्तये गुणो भवति । विषादाद्भतमुत्क्रोधदैन्यनिश्चयगोचरे।। .. प्रसादने दयायां च द्विस्त्रिरुक्तं न दुष्यति ॥१५५॥ .. पश्य पश्य न मां धूर्त गच्छ गच्छ निजास्पदम् । त्वया ज्ञातापराधेन फलं किं धिग् धिगीदृशम् ॥१५६॥ अत्र विषादवचने पुनरुक्तता गुणः । अहो कीतिरहो सूक्तिरहो मूर्तिरहो दया। अहो बुद्धिरहो सिद्धिः कामिरायमहीपतेः ।।१५७॥ अत्र विस्मये पौनरुक्त्यं गुणः । अहोपदानां बहूनाम् । मदनस्य पताकेयं स्मरमन्त्राधिदेवता। ' आलिङ्ग्यालिङ्ग्य चुम्बित्वा चुम्बित्वा भुज्यतां त्वया ॥१५॥ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy