SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९४ शृङ्गारार्णवचन्द्रिका खद्धस्तखङ्गमवलोक्य कवीश्वराणां बुद्धिः स्फुरत्यमलबोधपराक्रमेश ॥ २९२॥ अयमपि संशयः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिन्तामणिः किं न जडत्वमस्य किं वा सुरागो नहि पुष्पजालम् । विवेकवाक्प्रौढियुतेन तेन एकावल्यलंकारः । त्यागेन कादम्बनृपः प्रबुद्धः ॥ २९३ ॥ निश्चयान्तसंशयालंकारः । संशयः संशयोपमा, निश्चयान्तो निर्णयोपमेति केचित् । पूर्वपूर्वी विशिष्टोऽर्थो रच्यते तद्विशेषणम् । उत्तरोत्तरतन्निष्टं यत्र सेकावली मता ॥ २९४ ॥ श्रीराय क्षितिपालको वरमहालक्ष्मीपतिः सा रमा वीरश्रीसहचारिणीजयवधूः कीर्त्यङ्गना भूषिता । सा कीर्तिर्वरशारदासहचरी सा शारदामञ्जुल - श्रीतुण्डाब्जनिवासिनीनुतमुखं संपूर्ण सीमोपमम् ॥ २९५ ॥ अप्रयुज्यविशेष्यं तद्विशेषणपदानि वै । साकूतानि प्रयुज्यन्ते यस्मिन् परिकरः स हि ॥ २९६॥ कुवलयकरसारं श्रीचकोरीप्रमोदं नववररसपीयूषाश्रयं सत्कलेशम् । [ IX. 292. कविदिविजसहायं सर्वलोकप्रियं कं परिकरालंकारः । वदति निजसमानं रायबङ्गप्रवीणः ॥ २९७ ॥ -p वस्तुसाधारणं यत्र किंचिदेकत्र रूप्यते । निषिध्यते तदन्यत्र परिसंख्या हि सा मतां ॥२९८॥ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy