SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० शृङ्गारार्णवचन्द्रिका [ IX. 263 - प्रशस्तनिदर्शनालंकारः। अन्याय इति शब्दं च न वादयति बङ्गराट् । अपशब्दं स्वशिष्यौघं न वादयति शाब्दिकः ।।२६३।। अप्रशस्तनिदर्शनालंकारः। निन्दाव्याजेन यत्रार्थं स्तौति कंचिच्च सा मता। व्याजस्तुतिगुणा एव दोषा इव चकासते ।।२६४।। वक्षोरङ्गे महाश्रीवरमुखकमले शारदा वीरलक्ष्मी दोर्दण्डे रायबङ्गक्षितिप तव महाशासनाद्वर्ततेऽसौ । आज्ञामुल्लङ्घ्य लोके तव विशदयशस्कामिनी बम्भ्रमीति राज्ये सेयं तवाज्ञा सुकविजननुतातत्कथं जाघटीति।।२६५॥ व्याजस्तुत्यलंकारः। देवतांघ्रिपसंस्तुत्या कीर्तिः संशोभते कथम् । सागरान्ता धरा कान्ता कथं जीवति राय ते ॥२६६।। श्लिष्टव्याजस्तुतिः। व्याजस्तुतिविशेषाणामपर्यन्तः प्रविस्तरः।। बुद्धिशालिभिरभ्युह्यस्तस्मान्नास्माभिरुच्यते ॥२६७।। 'इष्टानां यत्र वस्तूनामाशंसनमिदं मतम् ( ? मिदंच यत्) । तामाशिषमलंकारं वदन्ति कविकुञ्जराः ॥२६८।। सुरेन्द्रपूज्यः परिपूर्णसौख्यः सुज्ञानसाम्राज्यमहापदस्थः । जिनेन्द्रचन्द्रो वरदानरुद्रः श्रीबङ्गराजस्य मुदेऽस्तु देवः ।।२६९।। आशीरलंकारः। १. अष्टानां For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy