SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ शृङ्गारार्णवचन्द्रिका [IX. 176 - तव कीर्तिमहालता जगत्सुरभूजाग्रगता स्तुतादिकैः । अवलम्बपदं विलोकते यवनस्तुत्यनृसिंहभूपते ॥१७६।। कीर्तेरुत्कर्षकथनार्थमसंभविलोकाग्रगमनं लोकमतिक्रम्य गमनेच्छया विलोकनं च कथितमित्यतिशयोक्तिः । किमास्यं शारदं चन्द्रबिम्बं कि हसनं तव । किं किं ज्योत्स्नेति रायस्य संदेहो जायते नृणाम् ॥१७७॥ आस्यहसनयोरुत्कर्षकथनाय वदनचन्द्रयोहसनचन्द्रिकयोर्भेत्तुं शक्यत्वेऽपि संशयपूर्वको विवेचनाभावो संभवी कथित इति संशयातिशयोक्तिः । रणभेरीरवं श्रुत्वा रायस्य जयशंसिनम् । जयं निश्चित्य दिक्कन्या गायन्ति जयकामिनीम् ।।१७८॥ निश्चयातिशयोक्तिः । महाकवीनां विस्तीर्ण हृदयं जगदद्भुतम् । लोकातिवतिसत्कीतिविक्रमादरतां गतम् ॥१७९॥ अद्भुतातिशयोक्तिविरोधातिशयोक्तिर्वा । आकारेणेङ्गितेनापि सूक्ष्मत्वाल्लक्ष्यते यदा । तदार्थो यत्र संप्रोक्तः सूक्ष्म इत्याख्यया बुधैः ॥१८०॥ सुरतसदननार्या रायबङ्गोऽनुयुक्तः क्व गत इति तदासौ भीतिमान् पृष्ठतोऽगात् । निजपतिहृदयं साकारभेदेन बुद्ध्वा वस वस वस तत्रैवेति वाचं ब्रवीति ॥१८१॥ प्रियया प्रियेण कृतो नायिकान्तरसंगमः प्रियस्य पृष्ठगमनाकारण सभयेन सूक्ष्म ज्ञात इति सूक्ष्मालंकारः । १. रीत्या For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy