SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 175 ] ९. अलंकारनिर्णयः . ७७ विपक्षतमसां शत्रौ सुहृत्पद्मप्रकाशके । रायप्रतापमार्तण्डे सति किं भानुना भुवि ।।१६९।। साम्यं दर्शयित्वा मुख्यभानुनिषिद्ध इति श्लिष्टाक्षेपालंकारः । किमियं चन्द्रिकाहोस्वित् कीर्तिः किं रायभूभुजः । रात्रावह्नि च दृश्यत्वात् कीतिरेव न चन्द्रिका ।।१७०।। सदादृश्यत्वधर्मेण चन्द्रिका निषिध्यते इति संशयाक्षेपालंकारः । कृत्वापि दानं जगतो न तृप्यति हि रायराट् । इष्टं दत्त्वापि भुवने न तृप्यति सुरद्रुमः ॥१७१।। अर्थान्तराक्षेपालंकारः। कादम्बराय कीर्तिस्ते कविराजन वर्ण्यते । वाचामगोचरत्वात्तां दृष्ट्वा नन्दन्ति मानसे ॥१७२।। हेत्वाक्षेपालंकारः । कादम्बक्षितिपस्य तीर्थममले गौरीशगौरं हृदि श्रीनाथामरनाथ कर्ण नृपते पुष्पायुध क्ष्मापते । भोगीन्द्रार्जुन धर्मराजनृपते भानो सुधांशो गुरो वार्धे मेरुगिरीन्द्र चन्दनतरो भूमौ नभो मा कुरु ॥१७३।। गर्वरूपधर्मनिषेधाद् धर्माक्षेपालंकारः। भावचमत्कारसंभवात् पुनरप्युक्तः । अन्ये विकल्पा द्रष्टव्या आक्षेपाणां विचक्षणः । मया शास्त्रानुसारेण दिग्मात्रं संप्रदर्शितम् ।।१७४।। 'मनोवद् वक्तुरिष्टस्योत्कर्षं वक्तुं निरूप्यते । यत्रासंभव सा सद्भिरुच्यतेऽतिशयाभिधा ॥१७५।। १. मनो वक्तुमिष्ट। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy