SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - VII. 9 ] वृत्तिनिश्चयो नाम सप्तमः परिच्छेदः वृत्तिशून्यो न सूत्रार्थो नृणां चेतसि भासते। वृत्तिरिक्तं तथा काव्यं रसिकाय न रोचते ॥१॥ वृत्तीनां लक्षणं 'तासां भेदोऽपि प्रणिगद्यते। शृणु कादम्बदुग्धाब्धिजातकौस्तुभ रायराट् ॥२॥ सरसार्थोघसंदर्भलक्षणा वृत्तिरिष्यते । कैशिक्यारभटी भारती मता सात्वती बुधैः ॥३॥ अत्यन्तकोमलार्थानां शृङ्गाररसयोगिनाम् । करुणाख्यरसे वाचां संदर्भो वाथ कैशिकी ॥४॥ अत्यन्तकर्कशार्थाना रौद्रबोभत्सयोगिनाम् । संदर्भरूपारभटी वृत्तिरुक्ता कवीश्वरैः ॥५॥ हास्यशान्ताद्भुतरसोपेतार्थानां पृथक् पृथक् । ईषन्मृदूनां संदर्भो भारतीवृत्तिरुच्यते ॥६॥ ईषत्कठिनवाच्यानां संदर्भः सात्वतीष्यते। भयानकेन वीरेण रसेन सह योगिनाम् ॥७॥ शृङ्गारकरुणौ लोकेऽत्यन्तकोमलतां गतौ। अत्यन्तकठिनौ रौद्रबीभत्सौ रसनामकौ ॥८॥ हास्यः शान्तोऽद्भुतश्चेति स्वल्पकोमलतां गताः । ईषत्काठिन्यसंपृक्तौ मतौ वीरभयानकौ ॥९॥ चतसृणां वृत्तीनां क्रमेण निदर्शनानि निरूप्यन्ते । १. तस्या, २. करुणाख्यरसेदानां । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy