SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ शृङ्गारार्णवचन्द्रिका [VI. 10 - श्रीमद्भरिमहासमुद्रसमसेनानीकसंभूतधू लिजालस्थगितांशुमालिकिरणो जेजीयते रायराट् ॥१०॥ सुकुमारत्वमाधुर्यकान्त्योजोगुणसंयुता। पञ्चषट्पदसंक्षिप्ता पाञ्चाली रीतिरुच्यते ॥११॥ नानारत्नविराजमानमुकुटो हारावलीभूषितो । राजद्राजकदम्बपूजितपदो गाम्भीर्यवीर्यान्वितः । त्यागोपात्तविशालकीर्तिविसरः सिंहासनाधीश्वरो जीयाद् वीरनृसिंहरायनृपतिः संसारसारोदयः ॥१२॥ उक्तरीतित्रययुता भूरिद्वित्त्वाक्षराच्युता। अल्पघोषाक्षरा लाटी वृत्तिः कोमलतायुता ॥१३॥ गङ्गातुङ्गतरङ्गशारदघनक्षीराब्धिचन्द्रातपः श्रीराजद्वरकीर्तिभासुरगुणो गम्भीरचित्तस्मरः । नानावाग्मिकवीश्वरस्तुतगुणः सर्वज्ञकल्पो महान् श्रीवीरो नरसिंहबङ्गनृपतिर्जीयाद्धरित्रीतले ॥१४॥ शृङ्गारः करुणः शान्तो हास्यो मधुरतागुणः । ओजोगुणयुताः शेषा रसाः पञ्च निरूपिताः ॥१५॥ प्रसादगुणसंयुक्ता रसाः सर्वे नव स्मृताः । शेषाः सप्तगुणा योज्या यथायोगं विशारदः ॥१६॥ रीतिनीरेजषण्डेद्धमहाकाव्यसरोवरे । कुरु केलीविधि राजहंसदेशीयरायराट् ॥१७॥ इति रोतिनिश्चयो नाम षष्ठः परिच्छेदः । १. कुमायौं सुकुमारत्वं For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy