SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Yo www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णव चन्द्रिका क्रियाविशेषैरधिकैर्मनोहरतरंरपि । नायकाभिनयो लीला नायिकाविहितो यथा ॥ १३९ ॥ हसति वसति चास्ते लोकते याति दत्ते गदति नदति शेते याचते राजतेऽलम् । लिखति पिबति भुङ्क्ते रोदिति' मोदते च [ IV. 139 - नृपतितिलकरायो यादृशस्तादृशी सा ॥ १४०॥ दुष्टे निजेशे कामिन्या देहसंजनितो भृशम् । क्रियाद्यतिशयः प्रोक्तो विलासो रसिकैर्यथा ॥ १४१ ॥ रायेशं स्मरसंनिभं स्मरसखं क्षीराब्धिचन्द्रं मुदा दृष्ट्वा स्विद्यति कम्पते सृतिकरं धैर्यं च मुञ्चत्यहो । उत्कण्ठां मनुते न नौति सरसालोकं शरच्चन्द्रिका - संकाशं रमणीमनोजनशठो कन्दर्पसिद्धान्तवित् ॥ १४२ ॥ तरुणी कायदेशे स्वीकृता स्वल्पाप्यलंक्रिया । करोति जनतानन्दं या सा विच्छित्तिरुच्यते ॥ १४३ ॥ किसलययुतकर्णा मल्लिकाकुड्मलौघः कृतरुचिकरहारा मालतीसूग्विभूषा । मलिनवसनयुक्ता माधवी कन्दुकेन विहरति रमणी या साकरोद्रायसौख्यम् ॥ १४४॥ आयातं नायकं श्रुत्वा संभ्रमेण मुदा सती । अस्थाने भूषणं धत्ते यत्तद्विभ्रम उच्यते ॥ १४५ ॥ आगच्छन्तं निजेशं रतिपतिसदृशं रायबङ्गं निशम्य प्रोद्भिन्नानन्दमूर्तिः परवशगमनादञ्जनैलिप्तकण्ठा । पीनोत्तुङ्गस्तनाग्रे मृगमदतिलकालंकृता भालभागे हारालंकारयुक्ता रतिसमरमणी चारुता मूर्ति रास्ते ॥१४६॥ १. रोदते, २. मरुतेन नोति, ३. नूर्तिचित्ते । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy