________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५४६
छन्दोमहषोत्सर्गतत्वम् ।
मासादन ततच कर्मकाले सौकय्यात् अग्नेः पश्चात् तथाच ह्यान्तरं 'होत्रग्न्योरन्तराज्यहविषौ आसादयेदिति' छन्दोगपरिशिष्टं 'होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः ' तथा खादिरो वाथ पालाशो द्विवितस्तिः सुवः स्मृतः । सुगबाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः' । खादिर: खदिरकाष्ठनिर्मितः पलाशकाष्ठनिर्मितो वा प्रगृह्यतेऽस्मि निति प्रग्रहो दण्डः स च वर्तुलः स्रुवाग्रे घ्राणवत् खातं दाङ्गुष्ठपरिमण्डलं जुह्वाः सराववत् खातं सनिर्वाहं षडङ्गुलम् । सुत्राय नासारन्ध्रवन्मध्यस्थितमय्यादमङ्गुष्ठद्दयमिदं वर्त्तलविलं जुह्वास्तु खातं सरावाकारं निःशेषवहन साधनता निर्वाहपदवाच्यः प्रणालीसहितं षड़ङ्गुलं जानीयात् । 'तेषां प्राक्शः कुशैः काय्र्यः संप्रमार्जो जुहषता प्रतापनच्च लिप्तानां प्रक्षाल्योष्णेन वारिणा । स्रुवस्रुचोर्व्यक्तिभेदातृ बहुवचनं पूर्वाभिमुख मार्जनं कुशैः कार्य्यं घृतादिलेपवतान्तुक्तेन वारिणा प्रचालनमग्नौ प्रतापनं कार्य्यं लेपरहितानान्तु प्रतापनं दर्भेः संमार्जनमभ्युक्षणं पुनः प्रतापनमुत्तरतो निधानञ्च कुय्यात् तथाच कात्यायनः 'स्रुवं प्रतप्य दर्भे: सम्मार्ज्याभ्युच्य पुनः प्रतप्य निदध्यादिति' । धान्यादिसंस्कारं वारत्रयं कुय्यादिति भवदेवभट्टः । हरिशर्मा णाप्येतत्'प्रकरणे सत्रिर्वेति वचनादित्युक्त होमकाले पञ्चाङ्गुलांस्त्यक्त्वा 'शङ्खमुद्रया स्रुवो धाय: 'पञ्चाङ्गुलान् वहिस्त्यक्त्वा धारयेच्छङ्गमुद्रया' इति वचनात् पाण्याहुतौ च गोभिल: 'उत्तानेनैव हस्त ेन ह्यङ्ग ुष्ठाग्रेण पौड़ितम् । संहताङ्ग ुलिपाणिस्तु वाग्यतो जुहुयाद्धविः' । अत्र परिमाणमाह कात्यायनः । ' पाण्या इति द्वादशपर्व पूरिका कंसादिना चेत् स्रुवमात्रपूरिका । दैवेन तीर्थेन च हयते हविः खङ्गारिणि खर्चिषि तत्र
For Private and Personal Use Only