________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
इन्दोमहषोत्तमतत्त्वम् |
५४५
वाङ्गुलिभ्यामिति' अभिसंण्टा प्राक्यस्त्रिरुत्पुनाति 'देवस्वासवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः’ इति सकद यजुषादिसूष्णमिति संपूय प्रकृतमाज्य कथं पवित्रमन्तरा कत्वा स्थाल्यामाज्य समावपेत् इत्येवं वच्यमाणविधिनेति भट्टभाष्य संपूय मक्षिकाद्यपनीयेति - सरला उत्पुनात्युर्द्ध शोधयति तत्प्रकारमाह उदगग्राभ्यामिति अङ्गुष्ठाभ्यामिति द्विवचनं पासिद्दयार्थम् एवमनेन प्रकारेण प्रतिसंग्टह्य प्रकृते पवित्रे प्राक्श इति प्राग्गतं freeyनात अग्नो वारचयं घृतं निक्षिपति तत्प्रकारमाह मन्त्रेण समस्तिष्णीं गोभिल: 'अथैने अद्भिरभ्युच्याग्नावुत्सृजेत् इति श्रथान्तरमेवामुञ्चन एने पवित्रे सव्येन गृहीत्वा दक्षिणेनाभ्युच्च गोभिलः । 'अथैतदाज्यमधिश्रित्वोदगुद्दासयेदेवमाज्य संस्कारकल्पो भवतीति' । आज्यं तदयुतपाचमधिश्रित्याग्नेरुपरि कृत्वा उदगुत्तरतः उदासयेत् अवतारयेत् यत्रैवाज्य संस्कारस्तत्रैवायं कल्प इत्यत्र गर्भपात - संस्कार सक्कत् संस्कृतान्यपात्रे यानि प्रक्षिप्यन्ते तेषां संस्कारान्तरापेक्षा नास्तीत्याह गृह्यासंग्रहः । ' तथा सीमन्तिनी नारौ पूर्वगर्भेण संस्कृता । एवमाज्यस्य संस्कार: संस्कारविधिदेशितः । श्रश्वलायन गृह्यपरिशिष्ट' 'सौमन्तोन्नयनं प्रथमे गर्भे सोमन्तोवयनसंस्कारो गर्भपात्नसंस्कार इति' श्रुतिरिति गर्भपात्रयोग्यं गार्भपात्रः गर्भस्य उदरस्थस्य पात्रस्य तदाधारस्य स्त्रिया इति कल्पतरुः । हारीत: 'सक्कच 'कृतसंस्काराः सौमन्तेन कुलस्त्रियः । यं यं गर्भं प्रसूयन्ते स गर्भः संस्कृतो भवेत्' । गोभिलः । 'पूर्वमाज्यमपरस्थालीपाक' इति श्रत्र पूर्वापरदेशस्थित्याज्यस्थालीपाकयोस्तथा पदेशः तेन तौ पूर्वापरौ स्थाप्यौ प्रथमतो अग्नेरुत्तरस्या
a
For Private and Personal Use Only