________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
छन्दोग पोसत त्वम् ।
पावके ' अशक्तौ तु स्मृति: 'श्रार्द्रामलकमानेन कुया होमहव बलौन् । प्राणा इति बलिश्चैव मृदं गावविशोधनोम्' । कात्यायन: 'योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्च प्रजायते । तस्मात् समिद्धे होतव्य' नासमिद्धे कदाचन | आरोग्यमिच्छतायुख श्रियमात्यन्तिकौन्तथा । जुहषंख हुते चैव पाणिशूर्पस्फादारुभिः । न कुय्यादग्निधमनं न कुय्याजनादिना । मुखेनैव धर्मदग्निं मुखाप्रषोभ्यजायत । नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत्' । हि यस्मात् मुखपाठ्यमन्त्रात् एष संस्कृताग्निः ततश्च लौकिक इति तदितराग्निपरम एतेन लौकिक इति श्रौताग्निभिन्नपरमिति मैथिलोक्त' हेयम् । जुहषंख तेनैवोपक्रमवचनेन संस्क्रियमाण संस्कृताग्न्योरेव पाणिशूपदि निषेधमुखेन न मुखोपधमनस्य विदितत्वात् तद्यतिरिक्तस्यैव लौकिकशब्द नाभिधानस्यौचित्यात् श्रहितत्वस्यानुपस्थितेथ एवमेव गुरुचरणाः तत्तु 'अग्निस्तु नामधेयादी होमे सर्वत्र लौकिके' इति छन्दोगपरिशिष्टवचनेन नामकरपाद्यर्थाग्ने लौकिकमुक्तं तत् न ह्यग्ना वन्यहोमः स्यात् इति तस्यैव वचनान्तरेण साग्नेः स्वीयश्रोताग्नी तत्करणनिषेधात् लौकिकाग्न्यन्तरमादाय कर्त्तव्यताविधायकं न तु तदग्नेः संस्कारानन्तरमपि लौकिकत्वप्रतिपादकम् । इति संस्कारतत्त्वे लिखितम् । गोभिलः 'अग्निमुपसमाधाय परिसमूह्य दक्षिणजान्वक्तो दक्षिणेनाग्निमदितेऽप्यनुमन्य स्वेत्युदकाञ्जलिं प्रसिञ्चेदिति अनुमतेऽनुमन्यस्वेति पश्चात् सरस्वत्यनुमन्यखेत्युतरतो देवसवितः प्रसुति प्रदक्षिणमग्नि पर्य्यचेत् सक्कत् त्रिर्वा पर्युचणान्तान् व्यतिहरत्रभिपर्युक्षण होमीयमिति' । अग्निमुपसमाधाय काष्ठादिना प्रज्वाल्य परिसमूह्य विचिप्ता
।
For Private and Personal Use Only
-५४०