SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । ८६३ कुशप रहोत्वा दक्षिणापरं दक्षिणपश्चिमदेशम् अन्वष्टमम् उभयदिगष्टमभागं नैऋतमिति यावत् निरस्तः परावरित्यनेन प्रक्षिपतौति अप उपस्पृश्य दक्षिणपाणिना जलं स्पृष्ट्वा प्रथानन्तरमासने ब्रह्मासनलेन कल्पिते उपविशति पावसोः सदने सौदामौति मन्त्रेण एवमेव भट्टनारायण व्याख्यानात् तेषां पुरस्तादित्यादि श्रावसोः सदने सौदेत्यन्त यजमानकर्तकं सौदामोति प्रतिवचनं ब्रह्मकर्तृकमिति भवदेवभट्टकल्पनं कल्पनमेव सौदेति सूत्रानुपात्ताच्च। भाषेत यासंसिद्धिम् इति होवान्यथा क्रियमाणे कर्मणि तमिद्यर्थम् एतदेवं कुरु एतत् कृत्वा एतत् कुरु इत्यादि भाषेत प्राप्ययजियाम् प्रसंस्कृतां वदेद्यदि तदा वैष्णवी ऋक् इदं विष्णुरिति यजुर्विष्णोविराडमसौत्यादि नमो विष्णवे इति प्रकारत्रितयान्यतमप्रकारं प्रायश्चित्तमिति। यावेत्यशक्ती उत्तरासङ्गमुत्तरीयं दर्भवटुः कुशमयब्राह्मणः । स चापरिमितकुशदलैर्भवतीति भट्टभाष्यात् एकपत्रौ तान् कुशानित्यपि भवदेवमट्टलिखनाच्च। दलैव्यं वतियते तत्रापरिमितसंख्यात्वमाह छन्दोगपरिशिष्टम्। “यज्ञवास्तुनि मुध्याच स्तम्ब दर्मवटी तथा। दर्भसंख्या न विहिता विष्टरास्तरणेप्वपि" इति। एतच्छन्दोगपरम्। अन्येषां शान्तिदीपिका. याम्। “सप्तभिनवभिर्वापि साईहितयवेष्टितम्। भोकारेशैव मन्वेण हिजः कुर्यात् कुहिजम्" ॥ कर्मोपदेशिन्यान्तु नवभिरित्यत्र पञ्चभिरिति पाठः। एतदेकवाक्यतया “हिंगसत्याथ मध्ये वै अत्यान्तदेशतः। ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिसंज्ञकम्” इति कालिकापुराणोक्तव्याख्येयम् । रखाकरे एह्यासंग्रहपरिशिष्टम्। "ऊईकेशो भवेद ब्रह्मा लम्ब. केशस्तु विष्टरः। दक्षिणावर्तको ब्रह्मा वामावर्तस्तु विष्टरः । एतेनैवेत्येवकारः स्वयं कर्तृकपक्षे आवमोः सदने सौदा For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy