________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६२
संस्कारतत्त्वम्। अथ ब्रह्मस्थापनम्। तच होटकर्तकमेव। अग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तौर्य इति कात्यायनेनैक करेंकलाभिधानात्। ब्रह्मोपवेशन प्रकारमाह गोभिलः । “अग्रे. गाग्नि परिक्रम्य दक्षिणतोऽग्न: प्रागग्रान् कुशानास्तौर्य तेषां पुरस्तात् प्रत्यन खस्तिष्ठन् सव्यस्य पाणेरङ्गाष्ठेनोपनिठया चाङ्गल्या ब्रह्मासनात्तसमभिसंग्रह्य दक्षिणापरमष्टमदेशं निरस्यति। निरस्तः परावसुः” इति। अप उपस्पश्याथ ब्रह्मासनमुपविशति पावसोः सदने सौदामौति अग्न्यभिमुखी वाग्यतः प्राञ्जलिरास्ते आकर्मणः पर्यवसानात् “भाषेत यजसंसिद्धि नायजियां वाच वदेत् यद्ययजियां वाचं वदेत्तदा वैष्णवीसच यजुर्वा जपेत अपि वा नमो विष्णवे इत्येवं ब्रयात् यावा उभयं चिकौर्षे डोत्र ब्रह्मत्वञ्चवैतेन कल्पेन छत्रमुत्तरासङ्ग सोदक कण्डलं दर्भवटुं वा ब्रह्मासने निधाय तेनैव प्रत्या
त्यान्यथा चेष्टेदिति”। अस्यार्थः। अग्रेण पूर्वदिशा प्रद. क्षिणेनाग्नि गत्वा अग्नेर्दक्षिणस्यां दिशि प्रागग्रान् दर्भानास्तो-न्यच्चेष्टेदिति वक्ष्यमाणेन सम्बन्धः । न तु निरस्यतोत्यनेन । अत्र ब्रह्मेतिकर्तनिर्देशात् न च ब्रह्मेत्यासनेन सम्बन्धः उपवेशनात् पूर्व तत्सम्बन्धाभावात् अती दर्भास्तरणान्तं याज. मानिकम्। तत्र ब्रह्मासनस्थाने प्रास्तरणात् पूर्व वारिधारामाइ रह्यासंग्रहः । “उदग्धारामविच्छिवामग्निमारभ्य दक्षिणम्। दद्यात् ब्रह्मासनस्थाने सर्वकर्मसु नित्यशः” ॥ पत्र तु धारासहितमुदकपात्र रहौत्वा अग्नरुत्तरत: प्रभृतिदक्षणदेशं गत्वाऽनिमात्रान्तरिते देशे पूर्वाभिमुखं वारिधारादानमिति विशेषो भवदेवभट्टोक्त: ब्रह्मा तु तेषां पुरस्तात प्रास्तृतकुशानां पूर्वदिग्भागे तिष्ठन् अनुपविष्टः सव्यस्य वामस्य उपकनिष्ठया अनामिकया पासनात् यजमानास्तृतात् ढणं
For Private And Personal Use Only