________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाहतत्त्वम् ।
व पुष्पदानमनन्तरम् । अञ्चतञ्चारिष्टवास्त्वित्यश्च्चतान्यपि दापयेत् ॥ अचय्योदकदानन्तु अर्घ्यदानवदिष्यते । षष्ठेव नित्यं तत् कुर्य्यात्र चतुर्ष्या कदाचन" ॥ अग्रभूमिं ब्राह्मणस्य तत श्राचामयेत् विनान् इत्यनेनोपस्थितत्वात् एतच्च भूमिसेचनं सकदेव कर्त्तव्य शिवा श्राप इत्यादिना जलादिदानन्तु देवपूर्वं ब्राह्मणेषु कर्त्तव्य ब्राह्मणसम्बन्धिप्राप्तानां कर्मणां 'वैखदेव पूर्वं कर्त्तव्यत्वाभिधानात् । तथाच देवलः " यत्र यत् क्रियते कर्म पैढके ब्राह्मणान् प्रति । तत्सर्वं तत्र कर्त्तव्यं वैख देवत्य पूर्व कम्” ॥ युग्मानेवेत्याभ्युदयिके अन्यत्र ब्राह्मणमात्रमा सिञ्चेदिति अक्षता यवाः । “अक्षतास्तु यवाः प्रोक्ता भृष्टाधाना भवन्ति ते ॥ इति भट्टभाष्यष्टतवचनात् । अर्थवदित्यतिदेश अभ्युदयिके ज्येष्ठोत्तर करत्व प्रात्यर्थो न तु तन्त्रता निवृत्त्यर्थः । " अर्घ्यंऽचय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य विभिवृत्तिः स्यात् स्वधावाचन एव च ॥ इति वचनात् । एवञ्च षष्ठैवेत्यनेन " गोत्रनामभिरामन्त्रय पितृन प्रदापयेत्" इत्यनेन गौवादी प्राप्तायाः सम्बुद्धेर्नान्दीमुखेभ्यश्चाच्चय्यमिदमस्त्विति संजपन् इति ब्रह्मपुराणोक्तशाख्यन्तरीयचतुर्थ्याश्च परास्तता । एतच्च " गोत्रं खरान्तं सर्वत्र गोत्रस्वाचय्यकर्मणि” इत्यादि प्रागुक्त गोभिलवचनत्रये चाचय्यकर्माणि गोत्रस्येति पितुरिति शष इत्यभिधानात् व्यक्त ततश्च न चतुर्ष्या कदाचनेति पिण्डपितृयज्ञवदुपचार इत्यति देशेन प्राप्तस्य " ये चात्रत्वामनुयांय त्वमनु तस्मै स्वधा" इति चतुर्थीयुक्तस्य मन्त्रस्य निषेधः । गोभिलः । “ अघोराः पितरः सन्तु सन्त्वित्युक्त मोब नो वर्द्धतां वर्द्धतामित्युक्ते खधानिनयनौयान् दर्भान् सपवित्रानास्तोय्र्य स्वधां वाचयिष्ये इति पृच्छति वाच्यतामित्यनुज्ञातः पितृभ्यः स्वधोच्यतां पितामहेभ्यः
For Private And Personal Use Only
२४३