________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४२
श्रातत्त्वम् । ब्राह्मणसर्वस्वे इलायुधेन व्याख्यातान् षडृतून् पितृरूपानेव नमस्कुर्य्यादित्येकस्मिन्नेवान्वये मनुवचनस्य सामगेतर परत्वात् । गोभिलग्गृह्ये अत्र पितरो श्रमीमदन्तेति मन्त्रयोर्मध्ये ऋतुनमस्कारस्याश्रुतत्वात् तत्परिशिष्टेऽपि प्रागुक्तवासमावर्त्तनमिति श्रहत्य प्राणानायस्येति वचनाभ्यामप्यावर्त्तनं विशेष उक्तः न तु वसन्तायेत्यस्य पाठ इति ततञ्च छन्दोगानां कापि ऋतुनमस्कारस्यानुपदेशात् पिण्डपूजानन्तर स्थान नियतस्य पौराणिकस्य वसन्तायेत्यस्य पाठो मैथिलायुक्तो ग्राह्यः । अस्मत् क्रमपक्षेऽपि तहिरुद्दक्रमानभिधानात् मनुवचनस्यावि रोधाच्च ।
1
पूजने तूष्णीं गन्धादिनिक्षेपमा इन्दोगपरिशिष्ट' "गन्धादि निक्षिपेत्तूष्णीं तत श्राचामयेत् द्विजान्” । अत्राचमनं पित्रादिब्राह्मणानां प्रथमतः पश्चाद्वैख देवब्राह्मणानां कारयितव्यम् । तथाच विष्णुधर्मोत्तरे । “वैश्वदेवोपरिष्टानां चरमं हस्तधावनम् । विसर्ज्जनञ्च निर्दिष्ट तेषु रक्षा यतः स्मृता ॥ अत्र हस्तधावनम् प्राचमनम् उदङ्म खेष्वाचमनं दत्त्वा प्रामखेषु दद्यादिति देवलवचनैकवाक्यत्वात् । एतच्च न कुशमयब्राह्मणपचे श्वयोग्यत्वात् श्रत्र ब्रह्मपुराणेन पिण्डस्थपितृपूजानन्तरं वसन्तायेति पाठ उक्तः छन्दोगपरिशिष्टेन तु पिण्डस्थ पिटपूजानन्तरं ब्राह्मणायाचमनदानमुक्तं यद्यप्यनयोः पौर्वापथ्यं साचात् केनापि नोक्तं तथापि प्राचान्तेषूदकपुष्पा चतासय्योदकञ्च दद्यात्” इति गोभिलकात्यायन सूत्रोक्ताचमनामन्तरजलादिदानाव्यवधानाय वसन्तायेत्यादिपाठानन्तरमाच मनं प्रतौयते । भनोदकादिदाने विशेषमा छन्दोगपरिशिष्टम् "अथाग्रभूमिमा सिञ्च ेत् सुसु प्रोक्षितिमस्त्विति । शिवा चापः सन्त्विति च युग्मानेवोदकेन च ॥ सौमनस्यमस्त्विति
For Private And Personal Use Only