SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar (४) आ० शाक्टायने स्पष्ट करते हैंअस्ति च केवलिभुक्तिः, समग्रहेतुर्यथा पुराभुक्तेः। पर्याप्ति-वैद्य-तैजस-दीर्घायुष्कोदयो हेतुः ॥१॥ तैजससमूहकृतस्य, द्रव्यस्याऽभ्यवहृतस्य पर्याप्त्या । अनुत्तरपरिणामे क्षुत्क्रमेण भगवति च तत् सर्वम् ॥९॥ नष्टविपाका क्षुदिति, प्रतिपत्तौ भवति चागमविरोधः । शीतोष्णक्षुदुदन्या-ऽऽदयो हि ननु वेदनीय इति ॥१३॥ रत्नत्रयेण मुक्तिन विना तेनास्ति चरमदेहस्य ।। भुक्त्या तथा तनोः स्थितिरायुपि न वनपवयेऽपि ॥१९॥ अपवर्तहेत्वभावे, ऽनपवर्तनिमित्तसंपदायुष्कः । स्याद् अनपवर्त इति, तत् केवलिभुक्तिं समर्थयते ॥२५॥ कायस्तथाविधोऽसौ, जिनस्य यद् भोजनस्थितिरितीदम् । वाङ्मात्र नात्राथै, प्रमाणमाप्तागमोऽन्यद् वा ॥२६॥ अस्वेदादि प्रागपि, सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो, न क्षुद् देहान्यता वास्ति ॥२७॥ मुक्तिदोषो यदुपोष्यते, न दोषश्च भवति निर्दोषैः । इति निगदतो निष्पद्या-हति न स्थान-योगादेः ॥२८॥ रोगादिवत् क्षुधो, न व्यभिचारो वेदनीयजन्मायाः। प्राणिनि “एकादश जिन" इति जिनसामान्यविषयं च ॥२९॥ तैलक्षये न दीपो, न जलागममन्तरेण जलधारा । तिष्ठति, तथा तनोः स्थितिरपि न विनाहारयोगेन ॥३१॥ विग्रहगतिमापन्नाऽऽद्यागमवचनं च सर्वमेतस्मिन् । भुक्तिं ब्रवीति तस्माद्, द्रष्टव्या केवलिनि भुक्तिः ॥३५॥ तस्य विशिष्टस्य स्थिति-रभविष्यत् तेन सा विशिष्टेन । यद्यभविष्यदिहेषां, शालीतरभोजनेनेव ॥३७॥ (केवलिभुतिप्रकरणम्) For Private And Personal Use Only
SR No.020729
Book TitleShvetambar Digamber Part 01 02
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherMafatlal Manekchand Shah
Publication Year1943
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy