________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८० ]
अत्यष्टौ जातौ शिखरिणीछन्दः -
श्रीश्रीधरचरितमहाकाव्यम् |
Acharya Shri Kailassagarsuri Gyanmandir
त्यजन्ती क्षोणीन्द्रान् रजनिदलकानीव निखिलाँस्तमःपक्षं चक्रे क्षितिपतिचयं श्यामवदनम् ।
[ सप्तमः
ततः सा तन्वङ्गी नृपविजयचन्द्रं सितसमुलत्पक्षं लब्ध्वाधिकमित्र विरेजे शशिकला ॥ ६२ ॥
दु० व्या० - सित - श्वेतसमुल्लसत्पक्षसदृशं शशिकला इव ॥ ६२ ॥
प्रतिहारीहारीकृतदशनकान्तिः पुनरवक,
पुराऽभूद् सुत्रामा भुव इव जयन्तः क्षितिपतिः । कुलाङ्करः शूरः शुभति जयचन्द्रोऽस्य नृपतिः, पुरस्तजन्माऽपि च विजयचन्द्रो विजयते ॥ ६३ ॥
दु० व्या० - भुवः सुत्रामा - इन्द्र इव ॥ ६३ ॥
विधत्तां क्षीरेशं सुहृदमथवा नीलवसनं, कलाभृत्कान्ताभाः कलयतु भुजङ्गेन्द्रसखिताम् । दधाना स्पर्धा यद्विजित रिपुभूमीन्द्रजनिताऽपकीर्तिर्यत्कीर्त्या तदपि ननु सा काकधवला ॥ ६४ ॥
For Private And Personal Use Only
दु० व्या०- कीर्त्या श्वेतपदार्था मित्रीकृताः, अतोऽपकीर्तिरपि यत्कीसह स्पर्धा दधाना सती क्षीरेशादिभिः मन्त्रं कुरुतां तदपि सा काकघवला एव एतद् हास्यवचनम्, क्षी रेशं क्षीरच ईशव क्षीरेशं द्वन्द्वैकत्वम्, पक्षे क्षीरेशं - समुद्रम्, नीलवसनं - नीलवस्त्रं वा, कलाभृत् कान्तः, चन्द्रपक्षे कलाभृत् कान्ता -रात्रि:, तदाभाः, भुजङ्गेन्द्रः- शेषः, पक्षे महासर्पः ॥६४॥