SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सर्गः ] अथ हरिणीछन्द:--- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वोपश्च दुर्गपदव्याक्यालङ्कृतम् । W हरिरिव हरेः शृङ्गारेण स्फुरद्युतिशालिना, हरतु हरिणीनेत्रे नेत्रे न कस्य नृपोऽप्यसौ । यदयमसमं वामभ्रूणां मनोभवत्रिभ्रमं, सुतनु ! तनुतेऽनङ्गत्वेनोज्झितोऽपि तदद्भुतम् ॥ ६५ ॥ दु० व्या० - हरेः - इन्द्रस्य तन्नामाङ्कत्वात् तस्य अनङ्गत्वं कृशाङ्गत्वम् ॥ अथ पृथ्वीछन्द: अमुं नृपतिमतल्लिकां मदनमलि ! भिन्द्धि स्वयं, स्वयंवरण मालिकान्यसनदम्भतोऽभ्यर्णगा । किमेतदथ कौतुकं तत्र मृगाक्षि ! यल्लीलया, कटाक्षविशिखैरपि क्षिपसि विष्टपान्यन्यतः ॥ ६६ ॥ दु० व्या० - विशिखैः - बाणैः, अन्यतः क्षिपसि ॥ ६६ ॥ अथ मन्दाक्रान्ताछन्दः [ ८१ मौलौ माल्या लिसुरधुनीस्पर्धयाऽयं महेशं, सा कालिन्दी कलयति करे चेतु कृपाणच्छलेन । तत् तेऽप्यस्मिन् परमहिमवत् भूभृतः संभवायाः, स्वाङ्गं दत्वा सपदि विशदं गौरवं गौरि ! युक्तम् ॥ ६७ ॥ For Private And Personal Use Only दु० व्या० - महेशं, पक्षे महेश्वरम् | कालिन्दी - यमुना । प्रकृष्टमहिमयुक्तः, पक्षे परमहिमवद्भूभृतः - हिमाचल पर्वतस्य । गौरी, पक्षे पार्वती ॥ ६७ ॥ ११
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy