SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपनदुर्गपदव्याख्यालङ्कतम् । [७९ अथ मणिमालाछन्दःतं भूपतिकोटीकोटीरमिलाख्यं, दक्ष जनताना नव्यं सुरवृक्षम् । स्वर्गाधिपतुल्यं कस्मीरधरित्या, लब्ध्वा भज हेलो शच्या शुचि।। ___ अथातिजगत्यां प्रहर्षिणीछन्दःउद्दामातिभरमण्डलाग्रजाग्रद्वीरश्रीविहितकटाक्षलक्षिताङ्गः । क्ष्मापालः क्षितिपतिमण्डलीषु, मान्योऽसामान्योजयति पुरस्तव प्रताप अथ नन्दिनीछन्दःजनकस्य जन्यमयतेऽनुरूपतामिति सत्यमस्य यदरिप्रघातिनः। शशभृत्छलेन यशसा निहन्यते, रिपुदुर्यशोऽपि तिमिरस्य मूर्तिभाक् ॥ दु० व्या०-जन्यं पुत्रादि । अयते-याति ॥ ५९॥ अथ रुचिराछन्दःवदन्ति केऽप्यहह! पितामहंगतां, समाश्रितां सलिलनिधिं च केचन। सरस्वती वयमिह सुन्दरे, पुनर्लभामहे सुललितकण्ठसङ्गताम् ॥६०॥ अष्टौ जाती-वाणिनीछन्दः कलयति नोजवलाङ्गमपि राजमण्डलं किं, धृतिरतिरद्भुतयुतिभरेऽत्र पद्मिनी ते । इति चतुरोक्तिमालिमभिलापिनीमनैषुः, सपदि कनों नरेन्द्र विजयं विमानवाहाः ॥ ६१ ॥ ८० व्या०-भुवनम् , पक्षे जलम् . जलमध्यस्थत्वात् कमलम् , राजमण्डलम् , पक्षे चन्द्रमण्डलम् । अत्र वीक्ष्यमाणे इने-सूर्ये, स्वामिनि वा सा विजयचन्द्रं दृष्ट्वा निजं भावं प्रतीहार्थे प्रोचे इति भावः ॥ ६१ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy