SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८] श्रीश्रीघरचरितमहाकाव्यम्। [सप्तमा अथ मृदङ्गछन्दःआनन्दयत्वथ मनस्तव सैष मैथिल श्चन्द्रानने ! कमलचन्द्र इति क्षितीश्वरः । यत्कीर्तिहंसपटलीभुवनं वतंसय. त्युल्लासिसज्जनसरोरुहसंश्रयोद्यता ।। ५२ ।। अथ कामक्रीडाछन्दः तारं तारुण्यं लक्ष्मीलीलालावण्यं सौन्दर्य, __ सर्वाङ्गे धैर्य वयं यस्मिन् भूयः स्याचातुर्यम् । एतेष्वेकं तं कश्चिद् भूपं रागेण वं पश्या. वश्यं वाक्यं चित्ते न प्रीतिं चक्रे नैतत् तस्याः ॥५३॥ अथ प्रियंवदाछन्दःअमुमितः कप नृपं हि भोगिनं, मलयशैलतटनीवृतं प्रभुम् । भज वरं भव चिरं च भोगिनी, बहुचन्दनरसादिसादरम् ।।५४ ॥ - दु. व्या०-भोगिनम् , पक्षे सर्पम् [ नीवृतं-देशम् A आदर्श टिप्पणी] ॥ ५४॥ अथ प्रमिताक्षराछन्दःशशिनो हरेश्व कमला कमलाऽपस्ता विलासमिह यत् तनुते । कमलाविलास इति योऽतिथं, विरुदं बिभर्ति बहुराज्यवलः ॥५५॥ दु० व्या०-अपसृता-दूरीकृतता ॥ ५५॥ अथ जलधरमालाछन्दःदरादेतत् करकरवालं कालं, नव्यप्रेसज्जलधरमालोत्तालम् । रष्टवा शङ्कागलितरिरंसैः कष्टं, युक्तं नष्ट रिपुजनहंसः स्पष्टम् ॥५६॥ तं प्रभुम् RA। २ ° सादराम् BI For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy