SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः 1 स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् । [U छलपराश्चि विलोकनलीलया, तमपि वर्जितमेव तया रयात् । समवलोक्य गता क्षितिपान्तरं, पुनरवोचत सा नृपनन्दिनीम् ॥३७॥ दु० व्या०- पराञ्च पराङ्मुखम् | [ 'पराचि - परप्रतिगमनशीला ' A आदर्शगत टिप्पणी ] ॥ ३७ ॥ अथ मौक्तिकदामछन्दः - विलोकय लोकविभाकरतुल्यमितो हरिभूपमनन्यजभल्लि ! | विभाति हतारितमिस्रविलासमयं कृतकासि सरोज विकाशः ||३८|| दु० व्या०-हे अनन्यज - कामभल्लि । हतारितमिस्रविलासं यथा भवति ॥ ३८ ॥ करालकृपाणधरे रणरङ्गविलासकरेऽजनि यत्र कुरङ्गः । द्विधाऽपि चलाचलदृष्टितरङ्गभरं रिपुरुज्झितहस्तितुरङ्गः ॥ ३९ ॥ दु० व्या० - पक्षे कुत्सितरङ्गः । चलाचलदृष्टितरङ्गभरं यथा भवति । उज्झितः ॥ ३९ ॥ अथ तोटकं छन्द: नवयौवनकानन केलिकरं, करपल्लवनिर्जितपद्यवरम् । वररत्नममुं वृणु सर्वकलं, कलय त्वमतस्तरुणत्व फलम् ॥ ४० ॥ दु० व्या०- सर्वाः कला यस्य तम् । अतो राज्ञः ॥ ४० ॥ न विलोकयति स्म कनी तमलं, नलिनीव कलाधरमप्यमलम् । अधिगत्य ततोऽन्यनृपं चतुरा, पुनरेवमवोचत वेत्रधरा ॥ ४१ ॥ दु० व्या०--तम् अलम् ॥ ४१ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy