SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४] श्रीश्रीधरचरितमहाकाव्यम् । [ सप्तमः अयमरातिनरेन्द्रयशोऽम्बुधिं, लघु निपीय रणाङ्गणतृष्णया । विरचयन् विरसं चिरदुर्यशोमयमिहाभिनवः कलशोद्भवः ॥३०॥ Acharya Shri Kailassagarsuri Gyanmandir दु० व्या० - दुर्यशोमयम् | [ 'कलशोद्भवः - वडवानलः ' A आदर्श टिप्पणी ] ||३०|| भज भुजद्वयवत् कुसुमखजं, परिनिवेश्य गलेऽमुमिलाभुजम् । यदि जिनेन्द्र निकेतनमण्डितं, नगरकुण्डिनमीक्षितुमिच्छसि ||३१|| स्वमवधेहि जिनेन्द्रनमस्त्रियामहमिहापि कृताञ्जलिरस्मि ते । इति परस्परहास्यपरे जने, नृपकनी तमवाजगणन्नृपम् ॥ ३२ ॥+ दु० व्या० - अवाजगणत् - भवगणयति स्म ॥ ३२ ॥ इदमनन्तरमुत्तरकोशलाधिपमनन्तमनुत्तरकौशला । नृपतिमुद्दिशती नवसूत्रवत् पुनरिमां प्रति वेत्रधरा जगौ ||३३|| दु० व्या० - अस्मादनु ॥ ३३ ॥ अयमनन्त इति क्षितिमण्डले, क्षितिपतिः प्रथितः क्षितिपेषु यः । अधिकमुद्वहति प्रतिभाप्रभाभरमहो ! भरतान्त्रयभूषणः ॥ ३४ ॥ दु० व्या० - इदमनन्तरम् ॥ ३४ ॥ कथमहि भयाय यदि द्विषो, दशति कोशबिलान्तरनिर्गतः । अपि तदुज्ज्वलकीर्तिपयः पिवत्यसितयत्करवालभुजङ्गमः ||३५|| दु० व्या०-असितः - कृष्णः ॥ ३५ ॥ अभिरतिर्यदि ते सरयूजलप्लवनशाड्वलकानन केलिए । क्षितिपतेस्तदमुष्य भव प्रिया, सुररिपोरिख गौरि ! हरिप्रिया ॥ ३६ ॥ दु० व्या० - अभिरतिः - इच्छा | प्लवनं-तरणम् । [ 'मुररिपुः, हरि प्रिया - लक्ष्मी: ' A आदर्शगत टिप्पणी ] ॥३६॥ > + A आदर्श 'स्त्रमवधेहि' इति ३२ श्लोकानन्तरं ' अयममनन्त इति श्लोक उपन्यस्तः । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy