SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीषीधरचरितमहाकाव्यम् । [सतमा अथ भुजङ्गप्रयातम्अमुं पश्य पदाक्षि ! पर्व नृपालं, यथार्थाभिधं सद्गुणश्रीविशालम् । परं कण्टकोच्छेदनः खड्गदण्डः, करेऽस्योच्चकैस्तन्मृणालप्रचण्डः ॥ दु० व्या०-तन्मृणालं-कमलनालम् ।। ४२॥ अथ स्रग्विणीछन्दःकिन्नरीवृन्दगान्धर्वगीर्वन्धुरे, नित्यपर्यन्यतूारवाडम्बरे । केकिनृत्यं यदि प्रेक्षितुं रैवते, चित्रमेतं भज द्वारकेशं ततः॥४३॥ दु. व्या०-साऽपि प्रतिहारी, द्वारकेशम् ॥ १३ ॥ अथ वैश्वदेवीछन्दः स्मित्वा हित्वाऽमुंभूपति भूपकन्या, प्रातीहार्यस्था प्रेरयामास विज्ञा। मेने साऽप्यस्मै स्वप्रयुक्तापशब्दं, मापानुद्दिश्य स्माह सप्ताग्रतश्च ।। दु० व्या-अपशब्दम् ।। ४४ ॥ भय तामरसं छन्दः अमलकलाधरकान्तिकलापं, कलय कैलिङ्गमलिङ्गितपापम् । विमृश मृगेन्द्रकशोदरि! दूरीभवति यतो न हि दृष्टिचकोरी ॥४५॥ दु० व्या०-अलिङ्गतं-भप्रकटितम् ॥ १५ ॥ अथ चन्द्रवर्त्म छन्दः यस्य कीर्तिघनसारपरिमलैसिनैत्रिभुवनस्य घनतरैः । पासितो हि धनसारसमुदयः, प्रायशो भजति भूरिचपलताम् ॥४६॥ १० रोचते °R । २ °य किलेमम' । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy