SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याल्यावृतम्। अथ रथोद्धताछन्दःवर्णिनीविहितसर्वमङ्गला, रूपतो विजितसर्वमङ्गला । मौलिविस्फुरितबहिणच्छदछत्रपार्श्वचलचामराञ्चला ॥ १३ ॥ दु० व्या०-सर्वमङ्गला-पार्वती ॥ १३ ॥ विश्वविश्वजनचित्तहारिणी, सा स्वयंवरणमालभारिणी । व्योमपूर्यस्वतूर्यडम्बरा, प्राप मण्डपमुखं पतिवरा ॥ १४ ॥ युग्मम् ।। अथ शालिनीछन्दःरोमोद्धर्मव्याजतो लग्नबाणा, लक्ष्मीभूता भूमिपालाः स्मरस्य । सन्धानाथं तेन हुन्नेत्रदूतान् , कन्यायां तद्राजधान्यां प्रजिघ्युः ॥१५॥ दु० व्या०-रोमोद्धर्षः-रोमाञ्चः । तेन स्मरेण सह संधिहेतवे प्रजिघ्युः -प्रेषयामासुः ॥ १५॥ अन्तर्भूपश्रेणियुग्मं गतायां, वाह्यालीवद् चल्गु वल्गन्तमस्याम् । नेत्रं धृत्वाऽपत्रपा वलगयाऽश्वं, चेष्टां चक्रुः नव्यनव्या नरेन्द्राः ॥१६॥ दु० व्या०-अपत्रपा-लज्जा । नेत्रमेवाश्चम् ॥ १६ ॥ जगत्यां वंशस्थठन्दःघरापतिः कोऽपि हृदि स्मरातुरः, स्मरनिमां साविकधर्मसङ्कुलः । अहो ! महोष्मेति वदनचीचलत् , करेण केलिव्यजनं मुहुर्मुहुः ॥१७॥ कनीमनीहां मयि सस्पृहेऽत्र मा, विधा विधातुर्नियतं न चेदसौ। शिरोविभेदाय तवेति चिन्तयोदलालयत् कश्चन रत्नकन्दुकम् ॥१८॥ दु० व्या०-अनीहां-अनिच्छाम् । मा विधाः-मा कार्षीः । असो रत्नकन्दुकः ॥ १८ ॥ १० वर्षेनी ° BI For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy