SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७] श्रीश्रीधरचरितमहाकाव्यम् [सप्तमः रत्नजित्वररुचे किमु रत्नैः, काश्चनेन किमु काश्चनगौर्याः । सावहेलमिति हेममगीभिभूपितालिभिरसावखिलाङ्गम् ॥ ६ ॥ दु० व्या०-असौ अखिलानं-सर्वाङ्गम् ॥ ६ ॥ शेखरः शिरसि रत्नमयोऽस्याः, कामकेलिशिखरीव दिदीपे । अन्यथा तमवलोक्य वयस्याः, प्रीतिमन्मथरतीः कथमापुः ? ॥७॥ चित्रितस्तिलककुण्डलभानुद्योतितोपरि तदाननलक्ष्मीः। केन नैक्ष्यत पुनः स्तनशैलोत्तारिहारजलमज्जलधारा । ८ ॥ दु० व्या०-उपरि-विभागे ॥ ८ ॥ ऊर्मिकानिकरकङ्कणकाम्या, पादपद्मकलहंसकरम्या । अप्सरोभिरुचितं तुलिता सा, गूढमन्मथजलेभविलासा ॥ ९ ॥ दु० व्या०-उर्मिका-मुद्रिका, पक्षे कल्लोलः । कङ्कणपक्षे जलकणः । हंसकः-नू पुरः । अप्सरोभिः पक्षे जलसत्कसरोभिः ॥ ९ ॥ नृत्यति स्म मुदितः स्मरवीरस्तनितम्बनवरङ्गधरायाम् । तत्र यद् व्यलसदुज्ज्वलकाञ्चीकिङ्किणीकपटघरघोषः॥१०॥ सैवमाभरणभूषितगात्री, लोकलोचनसुधारसपात्री। याप्ययानमधिरुह्य बभासे, देवतावरविमानगतेव ।। ११ ।। दु० व्या०-याप्ययानं-नरविमानम् ॥ ११॥ यां विलोक्य हृदि काममहेला, दध्युषीत्यहह ! का मम हेा । श्रीमदं वहतु तामभिरामा, का ततत्रिभुवनेऽप्यभिरामा ।।१२।। दु० व्या०-काममहेला-कामस्त्रो इति दध्युपो-चिन्तयामास स महेला का तां अभि का रामा-खो । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy