SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ ] श्रीश्रीधरचरितमहाकाव्यम् । [सप्तमा महाभुजः कश्चन बाहुसंस्थितं, करेण रत्नाङ्गदमास्पृशन्मुहुः । ययाच तां तपितरं परीटिभिः, परिष्ठरत्नाङ्गदनामधारिणम् ।।१९।। दु० व्या०-तां-कन्याम् । 'याच्' धातुर्दिकर्मकः । परीष्टिभिःसेवाभिः ॥ १९ ॥ अथेन्दुवंशाछन्दःपाणी कृपाणीनरिननच्छलात, कश्चिद् विधि भर्सयति स्म वर्यधीः । एतां निरीक्ष्यान्तकजिह्वया निभां, छिन्द्यान्ममाशालतिकामकालतः ॥ २० ॥ दु०. व्या०-नरिनर्त्तनं-अत्यर्थ नर्तनम् ।। २० ॥ ज्योतिर्मये कश्चन रत्नकुण्डले, जाज्वल्यमाने ज्वलनस्य कुण्डवत् । हस्तं क्षिपन्नात्मनि रागनिर्णय, दिव्येन कन्या हृदि संन्यवीविशत् । __ अथ सङ्करःरम्भाच्छदस्य व्यजनं दधिः करे, मुहुर्मुहुस्तस्य विलोलनच्छलात। रम्भाऽपि रूपस्य तुलां न याति ते, कनीमदः कोऽपि सगौरवं जगौ। - दु० व्या०-कनीम् , अदः ॥ २२ ॥ अथ द्रुतविलम्बितम्अथ घनस्वरघस्मरकस्मरध्वजरवं विनिवार्य यशोधरा । क्षितिधरान्वयवृत्तविदाऽलपन्नृपसुतां प्रति वेत्रलताधरा ॥२३॥ दु० व्या०-धनः-मेधः । घस्मरकः-भक्षकः । स्मरध्वजरवं-वाद्यम् । वृत्तवित्-चरित्रवित् ॥ २३॥ १°धिं ता जयति° AI For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy