SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः। अथ स्वागताछन्दःलीलया भाति मङ्गलगाने, वर्णिनीभिरथ साऽस्नपि कन्या । उन्नतस्तनजितप्रणताऽस्य, स्वर्णकुम्भसलिलैर्विधिपूर्वम ॥१॥ दु० व्या०-आस्य-मुखम् ॥ १ ॥ सनितम्बगुरुगोत्रधरित्री, ता निरीक्ष्य मुदितैरिव मन्ये। . म जुला मुमुचिरे कलशैस्तैः, सन्नत लधरैजलधाराः ॥२॥ दु० व्या०-सत्-प्रधानं नितम्बमेव गुरुगोत्रं-पर्वतं धरतीति जलधरैः, पक्षे मेधैः, "गिरौ वर्षन्ति माधवाः " इत्युक्तेः ॥ २ ॥ काम्यकाश्चनरुचिः शुचिवासवान्तवारिपृषतेयममासीत् । अस्ततारकगणेव गभस्तिप्रोज्ज्वलद्युतिरहर्मुखवेला ॥ ३॥ दु० व्या०-पृषत्-जलकणः ॥३॥ विश्वयौवतविभूषणचूलारत्नमाश्रितसितांशुदुकूला। क्षीरनीरधितरङ्गासरङ्गश्रीवि श्रियमियं श्रयते स्म ॥४॥ दु० व्या०-यौवतं-युवतीसमूहः ॥ ४ ॥ चन्द्रचन्दनमिलन्मृगनाभी, पङ्कपङ्किालतनुः किल कन्या। क्वापि कुडमचिता च विरेजे, द्यौरिवेन्दुतिमिराकविभाभृत् ॥५॥ दु० व्या०-चन्द्रः-कर्पूरः ॥ ५ ॥ १° उचकूचविजयप्र° AM For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy