SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६४ ] श्रीश्रीधरचरितमहाकाव्यम् । निमीलकः कैरविणीवनानामुन्मीलकः पद्मवनावलीषु । चालांशुकिम्मरित शैलसानुरुदेति राजेन्द्र सहस्रभानुः ॥ ९५ ॥ Acharya Shri Kailassagarsuri Gyanmandir दु० व्या० - किमरिता - कर्बुरिता ।। ९५ ।। प्रतापविध्वस्ततमः समूह, समुल्लसद्दीधिति मण्डलाग्रम् । त्वां मित्रवन्मित्रमुपैति मित्रो, दृष्टुं प्रभातेऽप्युचितः प्रबोधः ॥ ९६ ॥ पूर्व प्रबुद्धोऽपि नृपः प्रबोधकरेषु दच्वोचितमप्रबुद्धः । नाभूत् ततः प्राञ्जलिभृत्यजातः, प्रभातकृत्यं सकलं स चक्रे ॥९७॥ [ षष्ठः दु० व्या० - अप्रबुद्ध: - मूर्खः ॥ ९७ ॥ कर्पूरकालागुरुगन्धधूपमणीवकाद्यैरनणीयसीं सः । पार्श्वप्रभोर्मादिममूढबुद्धिर्वितत्य सुस्थः पुरतः प्रतस्थे ॥ ९८ ॥ दु० व्या०-मणोवकादि - पुष्पादिपूजा ( ' माढि पूजाम्' इति B आदर्श टिप्पणी । ) ।। ९८ ।। उल्लङ्घतेऽध्वन्यनिशं प्रयाणैः पुरः पुरं रत्नपुरं निरीक्ष्य । भ्रूपल्लवोल्लासितलब्धचेताः, स्थागीभृदूचे रमणं पृथिव्याः ||९९ ।। इदं मुदं मेदुरयत्यमन्दं, रत्नाङ्गदक्ष्मापपुरं नरेन्द्रः | खामाह्वयत् तुङ्गनिकेतनाग्रचलत्पताका करपल्लवेन ॥ १०० ॥ १ रुधूपगन्धं म° A २ नामे च B ० इह स्फुटस्फाटिकसौधगृङ्गसमुल्लसत्कान्तिसमुच्चयेषु । सदा शशाङ्के द्युतिविभ्रमेण, शोकं न जातु श्रयते चकोरः ॥ १०१ ॥ एतजिनौकः शिखराधिरूढप्रौढप्रभाप्राभव हेमकुम्भान् । निभालय भानुभ्रमतः कदापि, शुचं क्वचिद् यान्ति न चक्रवाकाः ।। दु० व्या० - ओक :- गृहम ॥ १०२ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy