SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपनदुर्गपदच्याख्यालङ्कृतम् । ६५ सन्नीरजस्थाष्णुमनोमरालैर्विश्वस्य तापच्छिदुरैविशालैः। स्वर्णश्रियाऽऽदयैरिह साधुलोकै कासारलक्ष्मीन चिरं निषेव्या॥१०३|| दु० व्या०-कासारः-सरोवरः, पक्षे सारलक्ष्मी का ?। नीरजः पक्षे निर्मलाः । स्थाष्णुः-निश्चल: पक्षे नीरजेषु स्थाणुः । मनोभिः मरालैः । पक्ष सुष्टु अर्णः पानीयम् ॥ अमुष्य जाम्बूनदशालशीर्षे, स्फुरन्मणीनां कपिशीर्षकाणि । दिगङ्गनानां वदनावलोकलीलायिते दर्पणतां वहन्ते ॥ १०४ ॥ प्राकारचीरं परिखाकलापगुणावनद्धं विपुलं वसाना । बिभर्ति रत्नालयकान्तिभार, कौसुम्भवासः किमिदं पुरश्रीः ॥१०५ दु० ध्या-कलापः-मेखला । वसाना-परिदधती ॥ १०५ ॥ वितानमुक्ता इह रत्नसौधेष्वधः पृथिव्यां प्रतिबिम्बभाजः । उड्डभ्रमाद् वीक्ष्य न केन वाच्यं, नमः प्रयातं बलिवेश्म कस्मात् ।। दु० च्या०-केन इति वाच्यं न भवति ॥ १०६ ॥ धत्ते स्वयं सा यदि राजकन्या, सुलोचना स्वर्गवधूष्ववज्ञा । अदःपुरस्याऽऽभरणं तदेतन्मणीगृहं द्वेष्टि न कि विमानान् ॥१०७॥ इहत्यपौरर्दुरितं निहत्य, पुण्यैस्तथा दाग निरवासि नीलम् । यथाऽत्र तन्मित्रतमोऽपि नेशे, स्फुरन्मणीवेश्मरुचिपवेष्टुम् ।।१०८।। विसारिदानाचतुराश्रयाच, सदालिपालिश्रियमावहन्तः । अनेकपाख्या नरकुञ्जरत्वं, नरा भजन्वत्र नरेन्द्रमान्याः॥१०९।। दु० च्या०-दान-मदः । चतुरः, हस्तिशाला । अलिपालि:-भ्रमर For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy