SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः 1 स्वोपज्ञदुर्ग पदव्याख्यालङ्कृतम् । [ ६३ आरोप्य पूर्वाचल मौलिमैन्द्री, हरिभभोरत्ननिमेन कुम्भम् । विभाति ते मङ्गलकारिणीव, कौसुम्भवासायितसान्ध्यरागा ॥८७॥ दु० ० व्या०-हरित् दिक् ॥ ८७ ॥ दिवं शशाङ्कः परिभुज्य मित्राऽऽगमात् पलायिष्ट रयात् त्रपालुः । धम्मिल्लां साऽपि तमः शिरोजभारं नयत्याशु रतिप्रकीर्णम् ॥ ८८ ॥ ॥ दु० व्या०-मित्रः सूर्यः ॥ ८८ ॥ नूनं निशाशीतगुसंप्रयोगे, स्वेदस्य विन्दूनि भुवं निपेतुः । किमन्यथा वारिकणावलोकः, प्रातः कुशाग्रेषु विनाऽपि मेघम् ॥८९॥ स्फुरत्प्रभामण्डलमण्डलाग्रमाखण्डलाशासुभटं दिनेशम् । नेशे द्विजेशेन निशम्य दूरात्, कियबलं स्वामिनि वाडवे वा ॥ ९० ॥ दु० व्या० - मण्डलामपक्षे इट् । द्विजेन पक्षे चन्द्रेण इनं सूर्यं पति वा ॥ ९० ॥ समागतं वीक्ष्य विदूरदेशादिनं दिनादौ किल पद्मिनीभिः 1. सौरभ्यलीन भ्रमरालिदम्भादानञ्जिरे पङ्कजलोचनानि ॥ ९१ ॥ सरः सरित्पुष्करिणीषु शैत्यं, पद्मेषु सौरभ्यमुभे क्रयाणे । लात्वा मरुत्वान् मृदु बम्भ्रमीति, यच्छन् जने नैगमवत् प्रभाते || १२ || दु० व्या० - नैगमः - वणिक् ।। ९२ ।। उच्चैः करं प्राच्यगिरेर्विहारी, चिकेलिषुव्यममहातडागे । उन्मूलय भेष तमस्तमालीर्विभाति हस्तीव गभस्तिमाली ||१३|| दवा वियोगाय मुदश्रुनीरैर्जलाञ्जलि हेलिविभावलोके । अयं नरीनर्त्ति हि चक्रवाकः प्रीतः प्रियासङ्गमरङ्गशाली ॥ ९४ ॥ " For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy