SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [१७ अद्य शोभनमिदं सभावरस्त्वं, यदा श्रयसि हंसमासुर! । रंरमीति तव यत्र मानसं, तत् पुनः किमु यथाऽस्य मानसम् ।।६।। दु० व्या०-पुनः परं तत् किं स्थानम् ! यत्र तव मानसं चित्तम्, रंरमीति अत्यथ रमते । यथा अस्य हास्य मानसं सरःस्थानं स्यात् ।। ६॥ दन्तदीधितिपरिप्लुताधराः सिद्धपूरुपगिरोऽथ रेजिरे । विद्रुमेन्दुरुचियुसुधाच्छटा हुद्भीरजलधेरिव स्फुटाः ।। ७ ॥ दु० व्या०-अधराणां प्रवाळत्वम् , दन्तकिरणानामिन्दुरुचित्वम् , गिरा सुधात्वं ज्ञेयम् ॥ ७॥ अस्ति भूपतिलकोपमं घरांभालभूषणमिलापुरं पुरम् । वाचान्द्रकपिशीर्षमण्डली, यत्र संश्रयति मौक्तिकश्रियम् ॥८॥ दु० व्या०-चान्द्रेति चन्द्रकान्तमणिमयेत्यर्थः ॥ ८॥ यत्र मानससरम्पयस्तरुच्छायसंश्रयमुखी लभेज्जनः । नादसौख्यमपि नीरहारिणी, नूपुरध्वनितहंसकूजितः ॥ ९॥ दु० व्या०-छाया-समादिशब्दानां समासेऽत्वम् । 'लम् धातुः परस्मैपदेऽपि । 'न लभन्ति कदाचनापि कुशलं लभमानः' इत्यादि महाकविलक्ष्यदर्शनात् ॥ ९॥ अग्निमित्र इति तत्र वेदवित् , षट्सु कर्मसु पटुर्द्विजोऽभवत् । रोहिणीत्यजनि तस्य गेहिनी, स्नेहिनी सकलगेहनीतिवित् ।।१०॥ दुर्नयोऽथ तनयोऽनयोरभूत , धुत चौर्यपरदारसादरः। चन्दनादपि न धूमलाञ्छनो, भास्करादपि शनिने कि सुतः॥११।। १. लकं वसुन्धरा' A For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy