________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः सर्गः।
अथ प्राच्यवृत्ति-अपरान्तिकालक्ष्यम्उच्छ्यन्नथ स दक्षिणं करं, रोजदन्तरुचिहारमुधुरम् । ढोकयनपरुषाक्षर गिरं, व्याहरत् प्रति घसुंधरेश्वरम् ॥ १ ॥
दु० व्या०-स सिद्धपुरुषः । उधुरं उत्कृष्टम् । अपरुषाक्षरं सुकोमलाक्षरं यथा भवति ॥ १ ॥ त्वं जय प्रण यिनां सुरद्रुमस्त्वं जय प्रथितभूरिविक्रमः । त्वं जय प्रभुजयन्तनन्दनस्त्वं जयारिविटपिप्रभञ्जनः ॥२॥
दु० व्या०-[अरिविटपिप्रभञ्जनः ] अरिवृक्षेषु वायुः ॥ २ ॥ अद्य नेत्रकुमुदे मुदास्पदं, प्रीतिमाहतचकोरवन्मनः । वीक्षितोऽसि वसुधासुधाकरस्त्वं महीधरधृतस्फुरत्करः ।। ३ ।।
दु० व्या०-मुदाम्पदं जाते । महोधरैः भूपैः पर्वत : धृताः स्फुरतः कराः, किरणः करो दण्डो वा यस्य ॥ ३ ॥ संभ्रमादथ वितीर्य विष्टर, निष्ठुरेतरवचा रुचा रविः । सिद्धपूरुषमुवाच भूपनिर्माणभावगमिता परक्रियः ॥ ४ ॥
दु० व्या०-संभ्रमाद्-आदरात् । गौणभावो निरादरता ॥ ४ ॥ कच्चिदस्ति कुशलं कलाविदां, मौलिमण्डनतनुनिरामया । योगवीजवपनाददुर्जनाः, क्षेत्रतामिह वृषरदुर्जनाः ॥ ५॥
दु० व्या०-' कच्चिद् ' इति अभीष्टप्रश्ने । अदुर्जनाः सन्तो जनाः । इह तन्वां वृषैः वृषभैः, पुण्यैर्वा योगवीजवपनात् क्षेत्रतां अदुः । क्षेत्र शरीरमुच्यते ॥ ५॥
१
जहंसर
।
For Private And Personal Use Only