SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः। अथ प्राच्यवृत्ति-अपरान्तिकालक्ष्यम्उच्छ्यन्नथ स दक्षिणं करं, रोजदन्तरुचिहारमुधुरम् । ढोकयनपरुषाक्षर गिरं, व्याहरत् प्रति घसुंधरेश्वरम् ॥ १ ॥ दु० व्या०-स सिद्धपुरुषः । उधुरं उत्कृष्टम् । अपरुषाक्षरं सुकोमलाक्षरं यथा भवति ॥ १ ॥ त्वं जय प्रण यिनां सुरद्रुमस्त्वं जय प्रथितभूरिविक्रमः । त्वं जय प्रभुजयन्तनन्दनस्त्वं जयारिविटपिप्रभञ्जनः ॥२॥ दु० व्या०-[अरिविटपिप्रभञ्जनः ] अरिवृक्षेषु वायुः ॥ २ ॥ अद्य नेत्रकुमुदे मुदास्पदं, प्रीतिमाहतचकोरवन्मनः । वीक्षितोऽसि वसुधासुधाकरस्त्वं महीधरधृतस्फुरत्करः ।। ३ ।। दु० व्या०-मुदाम्पदं जाते । महोधरैः भूपैः पर्वत : धृताः स्फुरतः कराः, किरणः करो दण्डो वा यस्य ॥ ३ ॥ संभ्रमादथ वितीर्य विष्टर, निष्ठुरेतरवचा रुचा रविः । सिद्धपूरुषमुवाच भूपनिर्माणभावगमिता परक्रियः ॥ ४ ॥ दु० व्या०-संभ्रमाद्-आदरात् । गौणभावो निरादरता ॥ ४ ॥ कच्चिदस्ति कुशलं कलाविदां, मौलिमण्डनतनुनिरामया । योगवीजवपनाददुर्जनाः, क्षेत्रतामिह वृषरदुर्जनाः ॥ ५॥ दु० व्या०-' कच्चिद् ' इति अभीष्टप्रश्ने । अदुर्जनाः सन्तो जनाः । इह तन्वां वृषैः वृषभैः, पुण्यैर्वा योगवीजवपनात् क्षेत्रतां अदुः । क्षेत्र शरीरमुच्यते ॥ ५॥ १ जहंसर । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy