SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्षदुर्गपदव्याख्यालङ्कतम् । [१५ दु० व्या०-समीयिवान् समागतः सन् , वीक्षणरेव सुधाभिः ॥२९॥ दिशतु स जिनः कल्याणं वः परः परमेश्वर त्रिभुवनजनव्यापत्तापच्छिदे धनवन्धुरः । विधुरितभवारातिवातस्तमस्तरुसिन्धुरः, सहजपरमब्रह्माम्भोजे मराल इव स्थिरः ॥३०॥ दु० व्या०-विधुरितः व्याकुलितः व्याकुलीकृतः ।। ३० ॥ यथा पल्वलं राजहंसाः सलील, यथा रत्नकामाश्च माणिक्यशैलम् । यथा पार्वणं कौमुदीशं चकोरा मुदाऽऽलोकयंस्तं तथा सभ्यपौराः ।। दु० व्या०-माणिक्यशलं रोहाणाचलम् ॥३१ ।। इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्य सुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे आर्यागीति वैतालीयादिलक्षण-पुरनरेश्वर-सभासिद्धपुरुषागमवर्णनो नाम द्वितीयः सर्गः ॥ ॥ प्रन्थानम् ५७ अ०९॥ A रवि । २ क्याङ्कप्रन्थे दुर्गपदव्याख्यायुक्तश्री R । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy