SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । तान् नत्वातिप्रसिद्धन, छन्दसाऽऽनन्दसाधकम् । कृतपण्डितसौहित्य, साहित्यं वच्मि किञ्चन ॥१५॥ दु० व्या०-कृतं पण्डितेषु सौहित्यं तृप्तिर्येन ॥ १५ ॥ लक्ष्यलक्षणसंयुक्तं, छन्दसो यत् प्रदर्शनम् । स्निग्धदुग्धसमे ग्रन्थे, नूनं तच्चारुशर्करा ॥ १६ ।। प्रासादस्य प्रतिष्ठानपीठिकेवाभिधीयते । आदौ गणव्यवस्था या, छन्दः साहित्यकारणम् ॥ १७॥ दु० व्या०-प्रासादस्य प्रतिष्ठा अन्नपीठिका इव या गणव्यवस्था॥१७॥ मात्रावृत्तं वर्णवृत्तमाद्यमार्यादिकं मतम् । समार्ध-समवृत्तादि, संभवं तु परं भवेत् ॥ १८ ॥ दु० व्या०-पूर्व मात्रावृत्तं भवति, ततो वर्णवृत्तं स्यात् । आद्य मात्रावृत्तमार्यादिकं मतम् , परं वर्णवृत्तं समवृत-अधसमवृत्ते आदिशब्दाद् विषमवृत्तसंभवं भवेत् ॥ १८॥ द्विगुरुः समजान लो च, पश्चाऽऽर्यादौ गणा अमी। समाध-समवृत्तादौ, म्यरस्तजभनाः पुनः ॥ १९ ॥ क्रमेण भजसा ज्ञेया, आदिमध्यान्तगे गुरौ । लघौ तु यरता मश्थ, त्रिगुरुनिलघु नः ॥ २० ॥ दु० व्या०-गुरौ आदिमध्यान्तगे सति क्रमेण भगण-जगण-सगणा भवन्ति ॥ २० ॥ दीर्घप्लुताश्चानुस्वारविसर्गसहितस्तथा । प्रद्रग्रभादिवर्ज, संयोगे पश्चिमो गुरुः ॥२१ ॥ दु० व्या-दीर्घ--' आ ई ऊ ऋ ए ऐ ओ औ ' लक्षणः ॥ २१ ॥ , 'युकच्छ° B। २ दीर्घः प्° BI For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy