SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरचरित महाकाव्यम् । ऋजुर्लघुर्गुरुर्वक्रः, पादान्ते वा गुरुर्लघुः । विश्रामश्च यतिज्ञेया, चतुर्थीशः स्मृतं पदम् ॥ २२ ॥ समवृत्तं भवेत् तुल्यलक्षेणां हि चतुष्टयम् । यत्राद्याभस्तृतीयांहि चतुर्थश्च द्वितीयवत् ॥ २३ ॥ [ प्रथमः तदर्थसममन्यत् तु विषमं विषमहिमा | एकैकाक्षरवृद्धाः स्युः, समे तूक्तादिजातयः ॥ २४ ॥ युग्मम् ॥ उक्ताऽत्युक्ता (१-२) तथा मध्या (३), प्रतिष्ठा च ( ४ ) ततः स्मृता । सुप्रतिष्ठा च (५) गायत्र्युष्णिगनुष्टुप् ( ६-७८) तथा मता ||२५|| बृहती ( ९ ) पङ्क्तिस्त्रिष्टुप् च (१०-११) जगत्यतिजगत्यपि (१२-९३ ) | शर्करी (१४) चातिशर्कयैष्टयत्यष्टीच (१५-१६-१७) धृतिस्ततः (१८) | ततश्चाविष्धृतिः (१९) ख्याता, कृतिः (२०) प्रकृतिर। कृतिः (२१-२२ )| विकृतिः (२३) संकृतिः (२४) प्ररुक्ाभिकृतिरुत्कृतिः ( २५-२६) । For Private And Personal Use Only अत ऊर्ध्वं मताण्डवृष्टिप्रभृतिदण्डकाः । अनुक्तमत्र गाथेति शेषं पदिकादिकम् ॥ २८ ॥ आर्यादौ वर्णवृत्तेऽपि प्रसिद्धं प्रायशो मया । वक्ष्यते ललितच्छन्दस्तेषामानन्त्यमन्यथा ॥ २९ ॥ इत्थं पूज्यपदप्रसाद विशदप्रासाद केली करस्तत्तद्ध्यानसमुद्भवभवनवश्रयः श्रिया बन्धुरः । माणिक्याङ्कमनोज्ञमद्भुतकृपाधर्मादिमर्मास्पदं, कुर्वे सार्वजनीनमेषचरितं श्रीश्री रमापतेः || ३० ॥ १ क्षणचि° R। २ ६ द्वितीयश्च चतुर्थचत् R | ३ लितं छ B
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy