SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ ] श्रीभीपरचरितमहाकाव्यम् । [भएमः विशालशीलशालिना, शालेयं साऽलपत् प्रिये । पृच्छति स्वागमे हेतुं, स्नेहं न ज्येष्ठचेष्टितम् ॥ ५३५ ॥ दु० व्या०-शालेयं शालिक्षेत्रम् ।। ५३५ ॥ ज्ञातयक्षादिवृत्तान्तस्तदा कान्तस्तदास्यतः । एतया कान्तया मेने, धन्यमन्यत्वमात्मनः ॥ ५३६ ॥ सोऽथ स्वकान्तया साकमुत्पताकमगात् पुरम् । प्रणमन्तं च तं चन्द्रो, मोदयन् मृदुवाक्यमाक् ॥ ५३७ ।। प्रसन्नमनुजं वीक्ष्याग्रजश्चित्ते व्यचिन्तयत् ।। मवृत्तं न जगौ पत्युर्धन्या गौरी महासती ॥ ५३८ ॥ एतौ समरसुन्मोच्य, सन्मान्य प्रेष्य नीधृतम् । बान्धवौ पूर्ववद् राज्यस्थितिं भेजतुरञ्जसा ॥ ५३९ ॥ चन्द्रस्यावसरे क्वापि, क्वापि तु स्मरतष्णया । वितेने मानसं गौयाँ, सरस्यामिव खेलनम् ॥ ५४० ॥ मुदाऽन्यदा तो संप्राप्तमभिनन्दमुनि वने । नत्वा शुश्रुवतुर्धर्मोपदेशं सपरिच्छदौ ।। ५४१ ।। तरणाय भवाम्भोधौ, धर्मस्तावत् तरीसमः । चारित्रमेव चारित्रतुलां तत्र विमर्त्यलम् ॥ ५४२ ॥ दु० व्या०-अरित्रतुला-भायला ।। ५४२ ।। श्रुत्वेति भवनिर्विण्णौ, मुनि नत्वा पुरं गतौ । तौ चन्द्राङ्गभुवं सोम, राज्येऽतिष्ठिपता महात् ॥ ५४३ ।। तो भ्रातरौ तथा गौरी-गान्धारों जगृहुर्मुदा । संयम सुगुरूपान्ते, तपस्तीव्र च तेपिरे ।। ५४४ ॥ गौरी साकं भवर्तिन्या, व्रजन्त्यन्येधुरध्वनि । नावा रेवानदीं तीर्खा, कायोत्सर्ग तटे व्यधात् ॥ ५४५ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy