SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्योगशदुर्गपदव्याण्यालङ्कृतम् । [१४९ आगात् तत्र प्रौढपुत्रपुत्रीयुक कापि वारला । दृशा स्नेहस्पृशा वीक्ष्य,यच्छन्ती चूर्णिमेतयोः ॥ ५४६ ॥ तदेव युगलं दृष्ट्वा, तदैव रतिलालसम् । माध्वी गौरी दधौ दैवात् , तदर्शनकुतूहलात् ॥ ५४७ ॥ पश्यन्ती तत्कृताश्लेषविशेषान् विस्मितानना । कायोत्सर्गच्युतध्यानमानसा सा व्यचिन्तयत् ॥ ५४८ ॥ धन्यत्वं मन्यतेऽनन्यसदृक्षप्रेमशालिनोः। पक्षिणोरेतयोरेतैर्विलासैः सह जन्मनोः ॥ ५४९ ॥ चिन्तयन्तीति साध्वीभिराहूता सा पुरोऽचलत् । नैतच्चालोचयाञ्चक्रे, चरित्रे निश्चलाऽपि सा ॥ ५५० ॥ चन्द्रश्च श्रीधरश्चैतन्माताऽपि समयेऽभवत् । मौधर्मदेवो देवी च, गौरी श्रीधरनाकिनः ।। ५५१ ॥ मेरो कल्पद्रुदोलास्थामन्येाश्चन्द्रनिर्जरः । पूर्व संस्कारतोऽम्येत्य, तो ययाचे रतं चटुः ।। ५५२ ॥ तया निषिध्यमानेऽस्मिनाययौ श्रीधरामरः । तं दृष्ट्वाऽसौ पलायिष्ट, निराशः सारमेयवत् ॥ ५५३ ॥ अथ स्वर्गाच्युता गौरी माकन्दीनगरीपतेः । सुता मनोरमादेव्याः, सुता युगलजाऽभवत् ॥ ५५४ ॥ सहजातं पति प्राप्ता, हंसक्रीडानुमोदनात् । सेयं सप्तभवान् भ्रान्त्वाऽधुना जज्ञे सुलोचना ॥ ५५५ ।। गान्धारीजन्तुरेषा त्वं, त्वत्पुत्री चाद्य भारते। विजयो वज्रदाढश्च, नरविद्याधरेश्वरी ॥ ५५६ ॥ पूर्व समरबन्धाय, बुद्धिदानोत्थकर्मणा ।। पूर्वानुरागमाग् जड़े, वज्रहादः सुलोचनाम् ।। ५५७ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy