SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थोपच दुर्गपदव्याय्यालङ्कृतम् । समरं समरे बद्ध्वा दिशो रुद्ध्वा यशोभरैः । चचाल बलवानेष प्रतापी ग्रीष्मभानुवत् ॥ ५२५ ॥ करालीभूत उष्णतै, मरालो भूषितान्तिकः । तस्यामेव सरस्यां स विशश्राम पटाश्रमे ।। ५२६ ॥ ऊर्ध्व गलज्जलामंत्र जलबिन्दुनिरीक्षणात् । ईक्षण द्वितीयादश्रुविन्दुनि क्षरति स्म सः ॥ ५२७ ।। [ १४७ दु० व्या० - जलामंत्र ॥ ५२७ ॥ , हंसी स्माह तवाप्येतत् प्रभो ! किं दुःखचेष्टिताम् । मयि प्रसादज्जल्प, जगौ सोऽपि सगद्गदम् ।। ५२८ ।। मत्प्रयाणे प्रियाभ्रूणि यान्यमुश्चच्छुचाऽऽकुला । जलामत्रेण मित्रेण, तान्यद्य स्मारितानि मे ।। ५२९ ।। तद् दृष्ट्वा हंसीका प्रोचे, तवापि किमु दुःखिता । वात्सल्यं यदि मय्यस्ति, तदा कथय हे प्रभो ! ॥ ५३० ॥ भूपोऽवग् वासरे यत्र, चलितः कान्तया तदा । यान्यश्रूणि विमुक्तानि तान्यद्य स्मृतिमाययुः ।। ५३१ ॥ तमालपन्मराली तमानये मानिनीमिह । सोsव मे जीवितं दत्तं तच्छकौ किं विलम्ध्यते ॥ ५३२॥ For Private And Personal Use Only अपनीय गुणं गौरगुणा, गौरी स्वरूपभाकू । मां मुदं विदधे पत्युस्तां विवेद स एव हि ॥ ५३३ ॥ " अम्भोरुहास्ये रम्भोरु !, परिरम्भो रतिप्रदः । क्रियतामिति गीस्तां स प्रशस्ताङ्गीमरीरमत् ।। ५३४ ॥ १. ववले Al
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy