SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ ] श्री श्रीधरचरितमहाकाव्यम् | गते दूतेऽगदन्मित्रमन्त्रिणः श्रीधरस्ततः । सा मतिः क्रियतां शत्रुर्जीयते लीलया यया ।। ५१४ ॥ कार्य सिद्धयति यद्बुध्या, तन्न प्रायः पराक्रमैः । वने सिंहः शशेनापि यद् बुद्ध्यैव निपातितः ॥ ५१५ ॥ अथ तैरुच्यमानासु, नानाबुद्धिषु नो पुनः । यान्तीषु सङ्गतिं सम्यग् हंसी मृदुगिराऽलपत् ।। ५१६ ॥ अपृष्टनच्यिते प्रायः, पृष्टे सति निगद्यते । स्वर्णकुन्तं क्षिपत्यङ्के, मति यच्छन् निरादरे ।। ५१७ | अपि स्त्रीणां मर्ति प्राहुः, पाणिगां न विशारदः । शारदाऽपि यतः स्त्रीषु, विश्वस्य मतिसारदा ॥ ५१८ ॥ दु० व्या० - मतिसारं तत्त्वम् ॥ ५१८ ॥ श्रीधरे सादरं पृच्छत्याह सा दरवर्जिता । कृत्वा मत्स्यगलन्यायं, निगृहाण रणे रिपुम् ॥ ५१९ ॥ गलं क्षिप्त्वा यथा मीनं मद्दान्तमपि मैनिकः । जलादाकृष्य गृह्णाति तथाऽत्रापि विधीयताम् ॥ ५२० ॥ स्वयमत्र स्थितः शत्रोः, पल्लीं प्रति कियद् बलम् ? । प्रेषयस्व स तद्वीक्ष्य, निर्जेतुं निर्गमिष्यति ॥ ५२१ ॥ भग्ने पलायितुं लग्ने, त्वद्वलेऽसौ बलोद्धतः । श्रीधरः कुत्र कुत्रेति, जल्पन् गर्वमुपैष्यति ॥ ५२२ ॥ यावज्जिताहवंमन्यः, सैन्यपृष्ठि करोत्यसौ । For Private And Personal Use Only [ मष्टमः पूर्व सज्जस्त्वमावेष्टय, क्षणात् तावद् बधान तम् ॥ ५२३ ॥ साधु साध्विति जल्पाकस्तस्याः पक्षौ स्पृशन् मुहुः । सभ्यैः समस्तैरप्युक्ते, तथैव कृतवानसौ ।। ५२४ ॥
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy