SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपश दुर्ग पदव्यास्थालङ्कृतम् | १४२ " पुनः श्रीधरः- “ विलोकयाम्यक्षरमालिकेपा " इत्यार्थ पदमाह । हंसी चामतस्त्रीणि पदानि - पत्री किमु प्रेषितव प्रियेण, नालं प्रमोदाविलोलनेत्रा । Acharya Shri Kailassagarsuri Gyanmandir श्रीधरमित्रं प्राह - " शिरोहीना सुलोचना " | । हंसी तद्वाचने त्वं ननु वाचयामि ॥ ५०७ ॥ I क्रीडन्तीमम्बुधिक्रोडे, बेडां वीक्ष्यावदज्जनः । चित्रं पश्य तनौ रेखा, 'शिरोहीना सुलोचना ' ॥ ५०८ ॥ पुनः श्रीधरः स्माह अथात्र पाणिग्रहणक्षणं प्रति, प्रणम्य शम्भुं जगतः पतिंवरम् । असात कर्मापधर्मदेशना, चतुर्थ पदं हंसी प्राह- स्मरा अपीन्द्राः समयोचितं व्यधुः ॥ ५०९ ॥ दु० न्या० - शम्भुं सर्वज्ञं ऋपभादिकम् ॥ ५०९ ॥ एवं सकौतुकं कृत्वा, कान्तयेव तया चिरम् । रत्नरुकपिञ्जरे स्वर्णपञ्जरे तां न्यवीविशत् ॥ ५१० ॥ समरेरितदूतोऽथ तत्रागत्य तमब्रवीत् । कुतः पूर्वमवैरेऽपि मद्देशं क्लेशयस्यलम् ॥ ५११ ॥ " स्वयं वोत्थापिते सर्पे, लभस्व समरे फलम् । क्रुद्धोऽथ श्रीधरः प्रोचे, प्रति दूतं महाभुजः || ५१२ ॥ For Private And Personal Use Only उत्तरं तावदाद्यं ते, वीरभोग्या वसुन्धरा । अन्यच्च त्वत्प्रभौ सर्पे, सर्पारातिरिहास्म्यहम् ।। ५१३ ॥ १९
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy